SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे तथा चोक्तम्-"संखेजकम्मदवे लोगे थोवूणगं पलियं, संमिन्नलोगनालिं पासंति अणुत्तरा देवा” इति, अयं भावः-कर्मद्रव्याणि-कर्मशरीरद्रव्याणि पश्यन क्षेत्रतो लोकस्य संख्येयान भागान् पश्यति, अनुत्तरसुराश्च संपूर्णा लोकनाडी पश्यन्तीति, से एएणटेणं गोयमा ! एवं वुच्चइअस्थेगइया जाणंति जाव अत्थेगइया आहारेति । हे गौतम ! तत्-तस्मात्कारणात् एतेनायेंन एवम्-उक्तरीत्या उच्यते यत्-अस्येके केचन उपयुक्ता वैमानिकाः अवधिज्ञानेन निर्जरापुद्गलान् जानन्ति यावत्-पश्यन्ति आहरन्ति, अस्त्येके केचन वैमानिका अवधिज्ञानेन निर्जरापुद्गलान् न जानन्ति न पश्यन्ति, अपितु आहरन्ति तत्र आहरन्तीति च सर्वत्रापि लोमाहारेणेत्यवसेयम् । इति एकादशं द्वारं समाप्तम् ॥सू ० ६॥ ॥प्रतिबिम्बवक्तव्यता ॥ मूलम् अदायं पेहमाणे मणूसे अदायं पेहइ, अत्ताणं पेहइ, पलिभागं पेहइ ? गोयमा ! अदायं पेहइ, नो अप्पाणं पेहइ, पलिभागं पेहइ, एवं एतेणं अभिलावेणं असि मणि दुद्धं पाणे तेल्लं पाणि वसं ॥सू०७॥ जानते हैं, देखते हैं और उनका आहार भी करते हैं। कहा भी है-कर्म द्रव्यों को अर्थात् कार्मण वर्गणा के पुद्गलों को जा जीव द्रव्य से देखता है, वह क्षेत्र से लोक के संख्यात भागों को देखता है। अनुत्तर विमानों के देव सपूर्ण लोक. नाली को देखते है।' हे गौतम ! इस हेतु से कहा गया है कि कोई-कोई वैमानिक देव निर्जरा-पुद्गलों को जानते हैं, देखते हैं और आहार करते हैं, कोईकोई नहीं जानते हैं, नहीं देखते हैं, किन्तु आहार करते हैं। जहां आहार करना कहा है, वहां सर्वत्र लोमाहार ही समझना चाहिए। प्रतिबिम्ब-वक्तव्यता शब्दार्थ-(अहायं पेहमाणे मणूसे अदायं पेहइ, अत्तागं पेहइ, पलिभार्ग पेहइ ?) दर्पण देखता हुआ मनुष्य दर्पण को देखता है, अपने आपको देखता है કહ્યું છે-કમદ્રવ્યને અર્થાત્ કામણ વર્ગણાના પુદ્ગલેને જે જીવ દ્રવ્યથી દેખે છે, તે ક્ષેત્રથી લેકના સંખ્યાત ભાગોને દેખે છે. અનુત્તર વિમાનના દેવ સંપૂર્ણ લેકનાલીને દેખે છે.” હે ગૌતમ ! એ હેતુથી કહેલું છે કે કઈ કઈ વૈમાનિક દેવ નિર્જરા પુદ્ગલેને પણ જાણે છે, દેખે છે અને આહાર કરે છે, કેઈ કે ઈ નથી જાણતા નથી દેખતા પરંતુ આહાર કરે છે. જ્યાં આહાર કરે કહેલ છે ત્યાં બધે માહાર જ સમજવો જોઈએ. પ્રતિબિંબ વક્તવ્યતા All-(अहाय पेहमाणे मणूसे अदाय पेहइ, अपाणं पेहइ पलिभागं पेहइ ?) ४५ नेता मनुष्य अपने छ, ते पाते पातान मे छ । प्रतिभिमनने छ १ (गोयमा ! શ્રી પ્રજ્ઞાપના સૂત્રઃ ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy