SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे संखिज्जमुणा' मैथुनसंज्ञोपयुक्ता मनुष्याः संख्येगुणा भवन्ति, गौतमः पृच्छति-'देवाणं भंते ! कि आहारसनोवउत्ता जाव परिग्गहसन्नोवउत्ता?' हे भदन्त ! देवाः खलु किम् आहारसंज्ञोपयुक्ता भवन्ति? यावत्-किं वा भयसंज्ञोपयुक्ता भवन्ति ? किं वा मैथुनसंज्ञोपयुक्ता भवन्ति ? किंवा परिग्रहसंज्ञोपयुक्ता भवन्ति ? भगवानाह-'गोयमा!' हे गौतम ! 'ओसन्न कारणं पडुच्च परिग्गहसन्नोवउत्ता' उ सन्न कारणम्-बाहुल्येन बाह्य कारणं, प्रतीत्य-आश्रित्य, बाह्यकारणापेक्षयेत्यर्थः, देवाः बाहुल्येन परिग्रहसंज्ञोपयुक्ता भवन्ति, कनकमणिरत्नादीनां परिग्रहसंज्ञो. पयोगकारणानाम् तेषां सर्वदा सद्भावात् , सन्निहितत्वाच्च, 'संतइ भावं पडुच्च आहारसन्नो घउत्ता वि जाव परिग्गहसन्नोवउत्ता वि' संततिभावम्-आन्तरमनुभवभावम् , प्रतीत्य-आश्रित्य आन्तरानुभवभावापेक्षयेत्यर्थः देवा आहारसंज्ञोपयुक्ता अपि भवन्ति. यावत्-भयसंज्ञोपयुक्ता अपि, मैथुनसंज्ञोपयुक्ता अपि भवन्तीति भावः, गौतमः पृच्छति-'एएसि ण मंते ! देवाणं आहारसनोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा, तुल्ला वा, विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु देवानाम् आहारसंज्ञोपयुक्तानां यावत्भयसंज्ञोपयुक्तानाम् , मैथुनसंज्ञोपयुक्तानाम् परिग्रहसंज्ञोपयुक्तानाश्च मध्ये कतरे कतरेभ्यो श्रीगौतमस्वामी-हे भगवन् ! देव क्या आहारसंज्ञा में उपयुक्त होते हैं ? क्या भयसंज्ञा में उपयुक्त होते हैं ? क्या मैथुनसंज्ञा में उपयुक्त होते हैं ? अथवा क्या परिग्रहसंज्ञा में उपयुक्त होते हैं ? श्रीभगवान्-हे गौतम ! बहुलता से देव परिग्रहसंज्ञा में उपयुक्त होते हैं, क्योंकि परिग्रहसंज्ञा के जनक कनक, मणि, रत्न आदि उन्हें सदा-सर्वदा प्राप्त रहते हैं, किन्तु आन्तरिक अनुभव की अपेक्षा से विचार किया जाय तो वे आहारसंज्ञा में उपयोग वाले भी होते हैं, भयसंज्ञा में उपयोग वाले भी होते हैं, मैथुनसंज्ञा में उपयोग वाले भी होते हैं और परिग्रहसंज्ञा में उपयोग वाले भी होते हैं। श्रीगौतमस्वामी-हे भगवन् ! आहार संज्ञा में उपयोग वाले भयसंज्ञा में 1 શ્રી ગૌતમસ્વામી-હે ભગવન્! દેવ શું આહાર સંજ્ઞામાં ઉપયુકત થાય છે ? શું ભય સંજ્ઞામાં ઉપયુકત થાય છે? શું મૈથુન સંજ્ઞામાં ઉપયુકત થાય છે? અથવા શું પરિગ્રહ સંજ્ઞામાં ઉપયુકત થાય છે? શ્રી ભગવાન :- હે ગૌતમ! બહુલતાએ દેવ પરિગ્રહ સંજ્ઞામાં ઉપયુક્ત હોય છે. કેમકે પરિગ્રહ સંજ્ઞાને જનક, રૂશ્ચક, મણિ, રત્ન આદિ તેઓને સદા પ્રાપ્ત રહે છે. પરંતુ આન્તરિક અનુભવની અપેક્ષાએ વિચાર કરવામાં આવે તે તેઓ આહાર સંજ્ઞામાં ઉપગ વાળા પણ થાય છે. ભયસંજ્ઞામાં ઉપગવાળા પણ થાય છે, મૈથુન સંજ્ઞામાં ઉપગવાળા થાય છે, અને પરિગ્રહ સંજ્ઞામાં ઉપયોગ વાળા પણ થાય છે. શ્રી ગૌતમસ્વામી -ભગવદ્ ! આહારજ્ઞામાં ઉપગવાળા, ભયસંગ્રામાં ઉપગવાળા श्री प्र५न। सूत्र: 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy