SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ८ सू. १ संज्ञापदनिरूपणम् रसन्नोवउत्ता वि जाव परिग्गहसन्नोवउत्ता वि' सन्तति भावम्-आन्तरानुभवभावम् , प्रतीत्यआश्रित्य आन्तरभावापेक्षयेत्यर्थः मनुष्या आहारसंज्ञोपयुक्ता अपि भवन्ति यावत्-भयसंज्ञोपयुक्ता अपि भवन्ति, मैथुनसंज्ञोपयुक्ता अपि, परिग्रहसंज्ञोपयुक्ता अपि भवन्तीत्यर्थः, गौतमः पृच्छति-'एएसि णं भते ! मणुस्साणं आहारसन्नोवउत्ताणं जाव परिग्गहसनोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु मनुष्याणां आहारसंज्ञोपयुक्तानां यावत्-भयसंज्ञोपयुक्तानाम् , मैथुनसंज्ञोपयुक्तानां परिग्रहसंज्ञोपयुक्तानां च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा मणूसा भयसन्नोव उत्ता' सर्वस्तोका मनुष्या भयसंज्ञोपयुक्ता भवन्ति, स्तोकानामेव मनुष्याणां स्तोककालं च भयसंज्ञा सभावात् , तेभ्यः 'आहारसन्नोवउत्ता संखेजगुणा' आहारसंज्ञोपयुक्ता मनुष्याः संख्येयगुणाः भव. न्ति, आहारसंज्ञोपयोगस्य प्रभूततरकालसदभावात , अतएव तेभ्योऽपि 'परिग्गहसनोवउत्ता संखेज्जगुणा' परिग्रहसंज्ञोपयुक्ता मनुष्याः संख्येयगुणा भवन्ति, तेभ्योऽपि 'मेहुणसन्नोवउत्ता आन्तरिक अनुभव की अपेक्षा आहारसंज्ञा में उपयुक्त भी होते हैं, भयसंज्ञा में उपयुक्त भी होते हैं, परिग्रहसंज्ञा में उपयुक्त भी होते हैं। श्रीगौतमस्वामी-हे भगवन् ! आहार, भय, मैथुन और परिग्रहसंज्ञा में उपयुक्त मनुष्यों में कौन किस की अपेक्षा अल्प, बहुत, तुल्य अथवा विशेषाधिक है? श्रीभगवान हे गौतम ! भयसंज्ञा में उपयुक्त मनुष्य सब से कम होते हैं, क्योंकि थोडे मनुष्यों में थोडे समय तक ही भयसंज्ञा का सद्भाव रहता है। इनकी अपेक्षा आहारसंज्ञा में उपयुक्त मनुष्य संख्यातगुणा अधिक हैं, क्योंकि आहारसंज्ञा अधिक काल तक रहती है । परिग्रहसंज्ञा वाले मनुष्य आहारसंज्ञा वालों की अपेक्षा भी संख्यातगुणा अधिक होते हैं, और मैथुनसंज्ञा में उपयुक्त मनुष्य परिग्रहसंज्ञा वालों से भी संख्यातगुणा अधिक है। આન્તરિક અનુભવની અપેક્ષાએ આહાર સંજ્ઞામાં ઊપયુક્ત પણ થાય છે, ભય સંજ્ઞામાં ઉપયુકત પણ થાય છે, પરિગ્રહ સંજ્ઞામાં પણ ઉપયુકત થાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! આહાર ભય, મિથુન અને પરિગ્રહ સંજ્ઞાઓમાં ઉપયુકત મનુષ્યોમાં કે કેની અપેક્ષાએ અ૫, ઘણું, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન–હે ગૌતમ! ભય સંજ્ઞામાં ઉપયુકત મનુષ્ય બધાથી ઓછા હોય છે. કેમકે ચેડા મનુષ્યમાં થોડા સમય સુધી જ ભય સંજ્ઞાને સદૂભાવ રહે છે. એની અપેક્ષાએ આહાર સંજ્ઞામાં ઉપયુકત મનુષ્ય સંખ્યાત ગણું અધિક છે, કેમકે આહાર સંજ્ઞા અધિકકાળ સુધી રહે છે. પરિગ્રહ સંજ્ઞાવાળા મનુષ્ય આહાર સંજ્ઞાવાળાઓની અપેક્ષાએ પણ સંખ્યાત ગણા અધિક હોય છે અને મૈથુન સંજ્ઞામાં ઉપયુક્ત મનુષ્ય પરિગ્રહ સંજ્ઞાવાળાએથી પણ સંખ્યાત ગણું અધિક છે. प्र० ७ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy