SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५८८ प्रज्ञापनासूत्रे पण्णत्ते' अङ्गुलस्यासंख्येयभागः पृथुत्वेन-विशालत्वेन प्रज्ञप्तम्, 'एवं चक्खिदिए वि, पाणिदिए वि' एवम्-श्रोत्रेन्द्रियोक्ति रीत्या चक्षुरिन्द्रियमपि घ्राणेन्द्रियमपि पृथुत्वेनाङ्गुलस्यासंख्येयभागपरिमाणं प्रज्ञप्तम्, गौतमः पृच्छति-'जिभिदिए णं पुच्छा' जिहवेन्द्रियं खलु कियत्परिमाणं पृथुत्वेन प्रज्ञप्तम् ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! अंगुलपुहुत्तेणं पण्णत्ते ?' जिहूवेन्द्रियम् अगुलपृथुत्वेन प्रज्ञप्तम्, गौतमः पृच्छति-'फासिंदिए णं पुच्छा' स्पर्शेन्द्रियं खलु कियत्परिमाणं पृथुत्वेन प्रज्ञप्तम् ? इति पृच्छा, भगवानाह'गोयमा !' हे गौतम ! 'सरीरप्पमाणमेचे पोहत्तेणं पण्णत्ते ३' शरीरप्रमाणमात्रं स्पर्शेन्द्रियं पृथुत्वेन-विशालत्वेन प्रज्ञप्तम् । चतुर्थ प्रदेशद्वारम् गौतमः पृच्छति-'सोइंदिए णं भंते ! कइपएसिए पण्णने ?' हे भदन्त ! श्रोत्रेन्द्रियं खलु कतिप्रदेशिकं प्रज्ञप्तम् ? भगवानाह'गोयमा !' हे गौतम ! 'असंखेजपएसिए पण्णत्ते' श्रोत्रेन्द्रियं तावद् असंख्येयप्रदेशिकं प्रज्ञप्तम्, 'एवं जाव फासिदिए' एवम्-श्रोत्रेन्द्रियोक्ति रीत्या यावत्-चक्षुरिन्द्रियम्, घ्राणेन्द्रियं जिहूवेन्द्रियं स्पर्शेन्द्रियमपि असंख्येयप्रदेशिकं प्रज्ञप्तम् ॥ १॥ गौतमस्वामी-हे भगवन् ! श्रोत्रेन्द्रिय कितनी पृथु अर्थात् विशालकही है ? भगवान्-हे गौतम ! श्रोत्रेन्द्रिय अंगुल के असंख्यातवें भाग विशाल कही गई है । श्रोत्रेन्द्रिय के समान चक्षुरिन्द्रि य, और घ्राणेन्द्रिय भी अंगुल के असख्यातवें भाग पृथु कही गई है। गौतमस्वामी-हे भगवन ! जिह्नवेन्द्रिय के विषय में पृच्छा ? अर्थात् जिह्नवेन्द्रिय कितनी विशाल है ? भगवन्-हे गौतम ! जिहवेन्द्रिय अंगुलपृथक्त्व विशाल है, अर्थात् उसका विस्तार दो अंगुल से नौ अंगुल तक होता है। गौतमस्वामी-हे भगवन् ! स्पर्शन्द्रिय के संबंध में पृच्छा ? भगवान्-हे गौतम! स्पर्शेन्द्रिय शरीर के प्रमाण जितनी विशाल कही गई है। गौतमस्वामी-हे भगवन् ! श्रोत्रेन्द्रिय कितने प्रदेशों वाली है ? શ્રી ગૌતમસ્વામી–હે ભગવન્! શ્રેગેન્દ્રિય કેટલી પૃથુ અર્થાત વિશાલ કહેલી છે? શ્રી ભગવાન-હે-ગૌતમ! શ્રેગ્નેન્દ્રિય અંગુલના અસંખ્યાતમાં ભાગ જેટલી વિશાલ કહેલી છે. શ્રેત્રેન્દ્રિયના સમાન ચક્ષુઈન્દ્રિય અને ધ્રાણેન્દ્રિય પણ અંગુલના અસંખ્યાતમા ભાગ જેટલી પૃથુ કહેલી છે. | શ્રી ગૌતમસ્વામી–હે ભગવન્ ! જિહેન્દ્રિયના વિષયમાં પૃચ્છા? અર્થાત જિહાઈન્દ્રિય કેટલી વિશાલ છે? શ્રી ભગવાન ગૌતમ! જિહા ઈન્દ્રિય અંગુલ પૃથકત્વ વિશાલ છે, અર્થાત્ તેને વિસ્તાર બે આંગળથી ન આગળ સુધી હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! સ્પર્શેન્દ્રિયના સંબંધમાં પ્રશ્ન છે? શ્રી ભગવાન –હે ગૌતમ ” સ્પર્શેન્દ્રિય શરીરનાં પ્રમાણ જેટલી વિશાલ કહી છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy