SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १३ स०३ अजीपपरिणाम निरूपणम् ५४७ पृच्छति - 'संठाणपरिणामे णं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! संस्थानपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह - 'गोयमा !' हे गौतम ! 'पंचविहे पण्णत्ते' संस्थानपरिणामः पञ्चविधः प्रज्ञप्तः, 'तं जहा - परिमंडलसंठाणपरिणामे जाव आयतसंठाणपरिणामे ३' तद्यथापरिमण्डलसंस्थानपरिणामः, यावत् - वृत्तसंस्थान परिणामः, त्र्यसंसंस्थानपरिणामः, चतुरस्रसंस्थानपरिणामः, आयतसंस्थानपरिणामः, तत्र परिमण्डल - गोलं यत् संस्था नमाकार विशेषस्तद्रूपः परिणामः परिमण्डल संस्थानपरिणामः, वृत्तम्-वर्तुलं यत् संस्थानं तद्रूपः परिणामो वृत्तसंस्थानपरिणामः, तिस्रः अस्रयः कोणात्मिका यस्य तत् त्र्यनं यत् संस्थानं तदात्मकः परिणामस्त्र्यस्त्रपरिणामः एवं चतस्रः अस्रयो यस्य तत् चतुरस्रं यत् संस्थानं तदात्मकः परिणाम श्चतुरस्र परिणामो व्यपदिश्यते, एवम-आयतं विस्तृतं यत् संस्थानं तद्रूपः परिणामःआयत संस्थान परिणाम उच्यते, गौतमः पृच्छति - 'भेदपरिणामेण भंते ! कइ विहे पण्णत्ते ?' हे भदन्त ! भेदपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह - 'गोयमा !" हे गौतम ! 'पंचविहे पण्णत्ते' भेदपरिणामस्तावत् पञ्चविधः प्रज्ञप्तः, 'तं जहा - खंडभेदपरिणामे जाव उक्करिया भेदपरिणामे' तद्यथा - खण्डभेदपरिणामो यावत् प्रतरभेदः चूर्णिकाभेदः अनु " - गौतम - हे भगवन् ! संस्थान परिणाम कितने प्रकार का है ? भगवान् - हे गौतम ! संस्थान परिणाम पांच प्रकार कहा है, यथा- परिमंडलसंस्थान यावत् आयत संस्थान अर्थात् वृत्तसंस्थान, त्र्यस्त्रसंस्थान, चतुरस्र संस्थान और आयत संस्थान । गोलाकार को परिमंडल संस्थान कहते हैं, वर्तुल आकार वृत्त संस्थान कहलाता है, त्रिकोण आकृति त्र्यत्र संस्थान चौकोर आकार चतुरस्र संस्थान और लम्बा आकार आयत संस्थान कहलाता है । इन आकारों के रूप में होने वाला परिणमन इन्हीं के नाम से कहा जाता है। गौतम - हे भगवन् ! भेद परिणाम कितने प्रकार का कहा है ? भगवान् हे गौतम! भेद परिणाम पांच प्रकार का कहा है, यथा- खंड भेद परिणाम, प्रतरभेद परिणाम, चूर्णिकाभेद परिणाम, अनुतटिकाभेद परि શ્રી ગૌતમસ્વામી હે ભગવન્! સંસ્થાન પરિણામ કેટલા પ્રકારના છે ? શ્રી ભગવાન-હે ગૌતમ ! સસ્થાન પરિણામ પાંચ પ્રકારના કહ્યાં છે. જેમકે-પરિમાઁડલ સ`સ્થાન પરિણામ યાવત્ આયત સ`સ્થાન અર્થાત (વૃત્ત સસ્થાન) ત્ર્યસ્ર સસ્થાન ચતુરસ્ર સંસ્થાન અને આયત સંસ્થાન, ગોળાકારને પરિમંડલ સંસ્થાન કહે છે, વર્તુલ આકાર વૃત્ત સંસ્થાન કહેવાય છે, ત્રિકેણુ આકૃતિ ગ્યુસ સસ્થાન, ચારસ આકાર ચતુરસ સસ્થાન અને લાંખ આકાર આયત સંસ્થાન કહેવાય છે. આ આકારના રૂપમાં થનાર પરિણમન તેમના જ નામથી હેવાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્-ભેદ પરિણામ કેટલા પ્રકારના કહ્યા છે? શ્રી ભગવાન્ હે ગૌતમ ! ભેદ પરિણામ પાંચ પ્રકારના કહ્યાં છે, જેમકે-ખભેદ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy