SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनामुत्रे लेस्सा वि जाव तेउलेस्सावि' नवरम्-नैरयिकापेक्षया विशेषस्तु असुरकुमारा देवगतिका भवन्ति, कृष्णलेश्या अपि यावन् नीललेश्या अपि कापोतलेश्या अपि, तेजोलेश्या अपि च भवन्ति, 'वेदपरिणामेणं इत्थिवेयगावि पुरिसवेयगा वि, नो णपुंसगवेयगा' वेदपरिणामेन परिणमन्तोऽसुरकुमाराः स्त्रीवेदका अपि, पुरुषवेदका अपि भवन्ति, नो नपुं सकवेदका भवन्ति देवानां नपुंसकत्वासंभवात् 'सेसं तं चेव, एवं जाय थणियकुमारा' शेषं तश्चैव-पूर्वोक्तनैरयिकवदेव बोध्यम्, एवम्-असुरकुमाररीत्या यावत्-नागकुमाराः, सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकुमाराः, दिक्कुमाराः, पवनकुमाराः, स्तनिप्तकुमाराः अवसेयाः, 'पुढविक्काइया गतिपरिणामेणं तिरियगतिया' पृथिवीकायिकाः गति परिणामेन परिणमन्त स्तियग्गतिका भवन्ति, 'इंदियपरिणामेणं एगिदिया' इन्द्रियपरिणामेन परिणमन्तः पृथिवीकायिका एकेन्द्रिया भवन्ति, 'सेसं जहा नेरइयाण' शेषं पृथिवीकायिकानां यथा नैरयिकाणां प्रतिपादितं तथैव प्रतिपत्नव्यम्, किन्तु ‘णवरं लेस्सापरिणामेणं तेउलेस्सा वि' नवरा-पूर्वापेक्षया विशेषस्तु लेश्यापरिणामेन परिणमन्तः पृथिवीकायिका स्तेजोले श्या अपि भवन्ति, नथा च पृथिवीकायिकानां तेजोलेश्याऽपि संभवति, अत एव सौधर्मेशानपर्यन्तानां देवानामेतेषु उत्पादसंभवो वोध्यः, जोगपरिणामेणं कायजोगी' उसमें यह है कि असुरकुमार गति परिणाम से देवगतिक होते हैं। उनमें कृष्ण, नील, कापोत और तेजोलेश्या परिणाम भी होता है। ये वेदपरिणाम से स्त्रीवेदी और पुरुषवेदी होते हैं, मगर नपुंसकवेदी नहीं होते, क्योंकि देवों में नपुंसक वेद नहीं होता है । इसके अतिरिक्त सय पूर्ववत् समझना चाहिए। असुरकुमारों के समान नागकुमारों, सुवर्णकुमारों, अग्निकुमारों, विद्युतूकुमारों, उदधिकुमारों, दीपकुमारों, दिक्कुमारों, पवनकुमारों और स्तनितकुमारों का भी कथन समझ लेना चाहिए। पृथ्वीकायिक गतिपरिणाम सेयिं च गतिक होते हैं। इन्द्रिय परिणाम से एकेन्द्रिय होते है, शेष परिणाम नारकों के समान जानना चाहिए। विशेषता यह है कि पृथ्वीकायिक जीवों में तेजोलेश्या भी होती है, इसी कारण सौधर्म નામાં એ છે કે અસુરકુમાર ગતિપરિણામથી દેવ ગતિ કહેલ છે તેમાં કૃષ્ણ, નીલ. કાપિત અને તેજેતેશ્યા પરિણામ પણ હોય છે તેઓ વેદ પરિણામથી સ્ત્રીવેદી અને પુરૂષ વેદી હોય છે, પણ નપુંસક વેદી નથી હોતા, કેમકે દેશમાં નપુંસક વેદ નથી હિતે તે ઉપરાન્ત બધા પૂર્વવત્ સમજવા જોઈએ. અસુરકુમારોના સમાન નાગકુમારે, સુવર્ણ કુમાર, અગ્નિકુમારે, વિદુકુમારે, ઉદધિકુમારે, દ્રોપકુમાર, દિકકુમારે, પવનકુમાર અને સ્વનિતકુમારોના પણ કથન સમજી લેવા જોઈએ. પૃથ્વીકાયિક ગતિ પરિણામથી તિર્યંચ ગતિ હોય છે. ઈન્દ્રિય પરિણામથી એકેન્દ્રિય હોય છે, શેષ પરિણામ નારકેના સમાન જાણવા જોઈએ. વિશેષતા એ છે કે શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy