SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १२ सू० ६ प्रतरपूरणवक व्यनिरूपणम् ४९१ पञ्चाशत्सहस्राधिक पञ्चनवति लक्षोत्तर सप्तति कोट्यधिक त्रिसप्तत्यर्बुदोत्तर चत्वारिंशत्खर्वाधिक चतुःसप्तति नीलाधिकषट् चत्वारिंशन्महानीलोत्तरचतुरशीतिशङ्खाधिकैकमहाशङ्खाः१८४४६७४४० ७३७०९५५१६१६ एष षष्ठो वर्गः सम्पद्यते, तथा चोक्तम्'लक् कोडा कोडी चउरासीइ भवे सहस्साई । चत्तारिय सत्तट्ठा होंति सया कोडी कोडीणं ॥ १ ॥ चउपालं लक्खाई कोडीणं सत्तचेव य सहस्सा । तिष्णिसया सत्तयरी कोडीणं होंती नायव्वा || २ || पंचाणउई लक्खा एगावन्नं भवे सहस्साई । छ सोलसुत्तरसया एसो छट्टो हवइ वग्गो' ||३|| इति, छाया - लक्ष कोटी कोटी, चतुरशीति भवेत् सहस्राणि । चत्वारि च सप्तषष्टि र्भवन्ति शतानि कोटी कोटीनाम् ॥ १॥ चतुश्चत्वारिंशल्लक्षाणि कोटीनां सप्त चैव च सहस्राणि । त्रीणि शतानि सप्ततिः कोटीनां भवन्ति ज्ञातव्या ||२|| पञ्चनवति लक्षाणि एक पञ्चाशद् भवेत् सहस्राणि । परपोडशोत्तरशतानि एप पष्ठो भवति वर्गः ॥ ३॥ इति, तथा चोपरितनः षष्ठो वर्गः प्रागुक्तेन पञ्चमवर्गेण गुणितः सन् यावान् राशि भवति तावत्प्रमाणा जघन्यपदे मनुष्या भवन्ति, ते च मनुष्याः प्रागुक्तैकोनत्रिंशदङ्कस्थानोपलक्षिता अवसेयाः, पूर्वप्रदर्शितानि च एकोनत्रिंशदङ्कस्थानानि कोटीकोटचादि द्वाराऽभिधातुं न कथञ्चित् शक्यन्ते, अतोऽन्तर्यङ्कस्थानादारभ्य विलोमक्रमेणाङ्क संग्राहकगाथाद्वयं प्राचीनाचार्योक्तं यथा 'छत्तिष्णि तिष्णि सुणं' पंचैव य नव य तिष्णि चत्तारि । पंचे व तिष्णि नव पंच सत्ततिण्णेव तिचउ छट्टो ॥१॥ जो राशि उत्पन्न होती है, जघन्य पद में उतने ही मनुष्य हैं । ये मनुष्य पूर्व लिखित उन्तीस अंक प्रमाण । वे उन्तीस अंक कोडा कोडी आदि के द्वारा कहें नहीं जा सकते, अतः 'अंकानां वामतो गतिः' अर्थात् अंकों की गणना उलटे क्रम से होती है, इस न्याय के अनुसार अन्तर्वर्त्ती अंकस्थान से लेकर उलटे क्रम से अंकों का संग्रह करने वाली दो गाथाएं, जो प्रचीन आचार्यों ने निबद्ध की है, यहां दी जाती हैं-छह, तीन, तीन, शून्य, पांच, नौ, तीन, चार, જ મનુષ્ય છે. આ મનુષ્ય પૂર્વલિખિત ૨૯ અંક પ્રમાણ છે. તે આગણુત્રીસ અંક કાડા छोडी माहिना द्वारा ही नथी शाता, तेथी 'अंकानां वामतो गतिः ' अर्थात् मे है।नी ગણના અવળી રીતે થાય છે એ ન્યાયના અનુસાર-અન્તતી અંક સ્થાનથી લઈને ઉલટા ક્રમે અકાના સંગ્રહ કરનારી એ ગાથાઓ, જે પ્રાચીન આચાર્ય નિખદ્ધ કરી છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy