SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४९० प्रज्ञापनासूत्रे इत्येष तृतीयो वर्गः २५६, षट्पञ्चाशदधिक शतद्वयस्य तावता गुणने सति वर्गः षट्त्रिंशदधिक पञ्चशतोत्तर पञ्चषष्टि सहस्राणीति एष चतुर्थों वर्गः ६५५३६ संपद्यते, एतस्य चतुर्थवर्गस्य तावतैव चतुर्थवर्गेण गुणने सति वर्गः षण्णवत्यधिकद्विशतोत्तरसप्तपष्टिसहस्राधिकैकोनपश्चाशल्लक्षोत्तरकोनत्रिंशत्कोटयधिकचतुरचुदानि ४२९४९६७२९६ एप पञ्चमो वर्गः सम्पद्यते, तथा चोक्तम् 'चत्तारि य कोडि सया अउणत्तीसं च होती कोडीओ। अउणावन्नं लक्ख सत्तट्ठी चेव य सहस्सा ॥१॥ दो य सया छण्णउया पंचमवग्गो समासओ होई। एयरस को वग्गो छट्टो जो होइ तं वोच्छं ॥२॥ इति, छाया-चखारि च कोटिशतानी एकोनत्रिंशञ्च भवन्ति कोटयः। एकोनपश्चाशल्लक्षाणि सप्तपष्टि श्चैव च सहस्राणि ॥१॥ द्वे च शते पण्णवतिः पञ्चमवर्गः समासतो भवति । एतस्य कृतो वर्गः षष्ठो यो भवति स बोध्यः ॥२॥ इति, एतस्य पश्चमस्य वर्गस्य उपर्युक्तस्य यो वर्गः स षष्ठो वर्ग:-षोडशाधिकपट्शतोत्तरैकदूसरा वर्ग हुआ। फिर सोलह का सोलह के साथ गुणा करने पर दो सौ छप्पन (२५६) संख्या आई। यह तीसरा वर्ग हुआ। दो सौ छप्पन दो सौ छप्पन के साथ गुणाकार करने पर ६५५३६ राशि आती है, यह चौथा वर्ग हुआ। इस चौथे वर्ग की राशि का इसी राशि के साथ गुणाकार किया तो ४२९४९६७२९६ संख्या आती है। यह पांचदां वर्ग हुआ। कहा भी हैं-चार सौ उनतीस करोड, उनपचास लाख, सडसठ हजार, दो सौ छयानवे का संक्षेप में पंचम वर्ग होता है । इस राशिका इसी राशि के साथ गुणाकार करने पर जो राशि आती है, यह छठा वर्ग होता है । उसके अंक इस प्रकार है-१८४४ ६७४४०७३७०९५५१६१६ । इस प्रकार इस छठे वर्ग का पूर्वोक्त पंचम वर्ग के साथ गुणाकार करने पर ગુણાકાર કરવાથી બસે છપન (૨૫૬) સંખ્યા આવી. એ ત્રીને વર્ગ થયે. બસે છપનને બસે છપનની સાથે ગુણાકાર કરવાથી ૬૫૫૩૬ રાશિ આવે છે આ ચોથો વર્ગ થયે એ ચોથા વર્ગની રાશિને એજ રાશિની સાથે ગુણાકાર કર્યો તે ૪૨૯૪૯૬૭૨૯૬ સંખ્યા આવે છે. આ પાંચમે વર્ગ થયે. કહ્યું પણ છે ચાર ઓગણત્રીસ કરોડ ઓગણપચાસ લાખ, સડસઠ હજાર, બસો છ7ને સંક્ષેપમાં પચમ વર્ગથાય છે. એજ રાશિને એજ રાશિની સાથે ગુણાકાર કરવાથી જે રાશિ આવે છે તે છો વર્ગ થાય છે તેના આંકડા આ રીતે છે ૧૮૪૪૬૭ ૪૪૦ ૭૩ ૭૦ ૯૫ ૫૧ ૬૧ ૬. આ રીતે આ છડા વર્ગને પૂર્વોક્ત પંચમ વર્ગની સાથે ગુણાકાર કરવાથી જે ફળ ઉત્પન્ન થાય છે, જઘન્ય પદમાં એટલાં श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy