SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रमेवबोधिनी टीका पद १२ सू० ४ असुरकुमारादिनामौदारिकशरीरनिरूपणम् ४५५ 'तेयाकम्मगाइं जहा एएसिं चेव वेउवियाई' तैजसकार्मणानि नैरयिकाणां शरीराणि यथा एतेषाश्चैव नैरयिकाणां वैक्रियाणि शरीराणि प्रतिपादितानि तथैव प्रतिपत्तव्यानि । तथा च नैरयिकाणां तैजसकार्मणानि पद्धनि शरीराणि वैक्रिय वद् बोद्धव्यानि, मुक्तानि च पूर्ववदेव अवसेयानि, इत्याशयः ॥सू० ३॥ ॥ असुरकुमारादीनामौदारिकादि वक्तव्यता ॥ मूलम् --असुरकुमाराणं भंते ! केवइया ओरालियसरीरा पण्णता ? गोयमा जहा नेरइयाणं ओरालियसरीरा भणिया तहेव एएसिं भाणियव्वा, असुरकुमाराणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सपिणि ओसपिणीहिं अवहीरंति कालओ, खेत्तओ असंखेजाओ सेढोओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स संखेजइभागो, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालियस्स मुक्केल्लगा तहा भाणियव्वा, आहारगसरीरगा जहा एएसिं चेव ओरालिया तहेव दुविहा भाणियव्वा, तेया कम्मगसरीरा दुविहा वि जहा एएसिं चेव विउव्विया, एवं जाव थणियकुमारा ॥सू० ४॥ छाया-असुरकुमाराणां भदन्त ! कियन्ति औदारिकशरीराणि प्रज्ञप्तानि ? गौतम ! यथा नैरयिकाणामौदारिकशरीराणि भणितानि तथैव एतेषामपि भणितव्यानि, असुरकुमाराणां नारकों के तैजस और कार्मण शरीर, नारकों के वैक्रियक शरीर के समान ही कह लेने चाहिए ॥३॥ असुरकुमारादि के शरीरों की वक्तव्यता (शब्दार्थ-असुरकुमाराणे भंते ! केवइया ओरालियसरीरा पण्णत्ता) हे भगवन् ! असुरकुमारों के औदारिक शरीर कितने कहे गए हैं ? (गोयमा ! નારકના તૈજસ અને કાર્પણ શરીર, નારકેન વૈક્રિયક શરીરના સમાન જ કહેવા જોઈએ છે ૩ છે અસુરકુમારાદિના શરીરની વક્તવ્યતા -(असुरकुमाराणं भंते ! केवइया ओरालियसरीरा पण्णत्ता ?) ३ सन् ! असु२४मान मौ२४ शरी२ ३६i पामेला छे ? (गोयमा! जहा नेरइयाणं ओरा શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy