SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५४ प्रज्ञापनासूत्रे श्रेणिषु यावन्तः आकाशप्रदेशाः सन्ति तावत्प्रमाणानि नैरयिकाणां बद्धानि वैक्रियशरीराणि भवन्तीति भावः, 'तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालियस्स मुक्केल्लगा तहा भाणियव्या' तत्र खलु-बद्धमुक्तवैक्रियनैरयिकशरीराणां मध्ये, यानि तावद मुक्तानि नैरयिकवैक्रियशरीराणि सन्ति तानि खलु औदारिकस्य मुक्तानि वैक्रियशरीराणि भणितानि तथैव भणितव्यानि-वक्तव्यानि, गौतमः पृच्छति-'नेरइयाणं भंते ! केवइया आहारगसरीरा पण्णत्ता?' हे भदन्त ! नैरयिकाणां कियन्ति आहारकशरीराणि प्रज्ञप्तानि ? भगवानाह'गोयमा!' हे गौतम ! "दुविहा पण्णत्ता' नैरयिकाणाम् आहारकशरीराणि द्विविधानि प्रज्ञसानि, 'तं जहा-बद्धेल्लगा य मुक्केल्लगा य' तद्यथा बद्धानि च मुक्तानि च, 'एवं जहा ओरालिए बद्धेल्लगा मुक्केल्लया य भणिया तहेव आहारगा वि भाणियव्वा' एवम्-पूर्वोक्तरीत्या यथा नैरयिकाणाम् औदारिकाणि बद्धानि मुक्तानि च शरीराणि भणितानि तथैव नैरयिकाणाम् आहारकाण्यपि बद्धानि मुक्तानि च शरीराणि भणितव्यानि-वक्तव्यानि, तथा च-नैरयिकाणामाहारकाणि बद्धानि न सन्ति तेषां बद्धाहारकशरीरलब्ध्यभावात्, सूची जितनी श्रेणियों को स्पर्श करती है, उतनी श्रेणियों में जितने आकाश प्रदेश हों, उतने ही नारकों के बद्ध वैक्रिय शरीर होते हैं। नारक जीवों के जो मुक्त वैक्रिय शरीर हैं, उनकी वक्तव्यता नारकों के मुक्त औदारिक शरीरों के समान समझनी चाहिए। गौतम-भगवन ! नारक जीवों के आहारक शरीर कितने कहे गए हैं ? भगवान्-हे गौतम ! नारकों के आहारक शरीर दो प्रकार के कहे गए हैं, वे इस प्रकार हैं- बद्ध और मुक्त । जैसे नारकों के बद्ध और मुक्त औदारिक शरीरों के विषय में प्ररूपण किया गया है, वैसा ही उनके आहारक शरीरों के संबंध में भी समझ लेना चाहिए । अर्थात् बद्ध आहारक शरीर नारकों के नहीं होते, क्योंकि वे आहारक लब्धि रहित होते हैं । यह तो चतुर्दश पूर्वधारक मुनि को ही होता है, नारकों को नहीं । શ્રેણિને સ્પર્શ કરે છે. તેટલી શ્રેણિયે માં જેટલું આકાશ પ્રદેશ હોય તેટલા જ નારકમાં બદ્ધ ક્રિય શરીર હોય છે. નારક છના જે વૈક્રિય શરીર છે, તેમની વક્તવ્યતા નારકોના મુક્ત ઔદારિક શરીરના સમાન સમજવી જોઈએ. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! નારક ના શરીર કેટલાં કહેલાં છે? શ્રી ભગવાન–હે ગૌતમ ! નારકોના આહારક શરીર બે પ્રકારના કહેલાં છે, તે આ પ્રકારે છે-બદ્ધ અને મુક્ત. જેવી નારકના બદ્ધ અને મુકત ઔદારિક શરીરના વિષયમાં પ્રરૂપણ કરેલા છે, તેવી જ પ્રરૂપણ તેમના આહારક શરીરેના સમ્બન્ધમાં પણ સમજી લેવું જોઈએ. અર્થાત્ બદ્ધ આહારક શરીર નારકના નથી હોતાં. કેમકે તેઓ આહારક લબ્ધિથી રહિત હોય છે. આ ચતુર્દશ પૂર્વ ધારક મુનિને જ હોય છે. નારકને નહિ. श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy