SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे णीभिः-प्रतिसमयमेकैकशरीरापहरणेन असंख्येयोत्सर्पिण्यवसर्पिणीभिरनवयवशः कालापेक्षया अपहियन्ते तथा च असंख्येयासु उत्सर्पिण्यवसर्पिणीषु यावन्तः समयाः भवन्ति तावसंख्याकानि बद्धानि औदारिकशरीराणि भवन्ति, इत्येवं कालतस्तेषां परिमाणं प्ररूप्य अथ क्षेत्रतस्तेषामेव परिमाणं प्ररूपयितुमाह-'खेत्तओ असंखेज्जा लोगा' क्षेत्रतः-क्षेत्रापेक्षया प्रतरादिना तेषां परिसंख्यानन्तु असंख्येया लोका वर्तन्ते, तथा-च सर्वेषां बद्धौदारिकशरीराणाम् आत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परमपिण्डरूपेण क्रमशः संस्थापनात् तदानीं तैरेव संस्तीर्यमाणैरसंख्येयालोका व्याप्यन्ते इति भावः। अथ जीवानामनन्तत्वात्कथम संख्येयानि औदारिकशरीराणि, इति चेदत्रोच्यते-जीवास्तावद् द्विविधा भवन्ति, प्रत्येक शरीरिणः, अनन्तकायिकाच, तत्र ये तावत् प्रत्येकशरीरिणी भवन्ति तेषां प्रतिजीवमेकैकोदारिकशरीरं भवति, अन्यथा प्रत्येकशरीरत्वानुपपत्तेः, ये पुनरनन्तकायिका भवन्ति तेषामनअपहरण किया जाय तो समस्त औदारिक शरीरों से अपहरण में असंख्यात उत्सपिणियां अवसर्पिणियां व्यतीत हो जाएं। इस प्रकार काल से उनका परिमाण बतलाकर अब क्षेत्र को अपेक्षा से वही परिमाण बतलाते हैं-क्षेत्र की अपेक्षा असंख्यात लोक प्रमाण हैं, अर्थात् अगर बद्ध औदारिक शरीरों को अपिण्ड रूप में आकाश में स्थापित किया जाय तो असंख्यात लोक उन शरीरों से व्याप्त हो जाएं। शंका-जव बद्ध औदारिक शरीर के धारक जीव अनन्त हैं तो बद्ध औदा. रिक शरीरों का परिमाण असंख्यात ही क्यों कहा? समाधान-जीव दो प्रकार के हैं-प्रत्येक शरीर और अनन्तकायिक । प्रत्येक शरीर जो जीव हैं, उन सबका अलग-अलग औदारिक शरीर होता है, अन्यथा वे प्रत्येक शरीर हीन कहलाएं । किन्तु अनन्तकायिक जीव जो होते हैं, उनका शरीर पृथक पृथकू नहीं होता, परन्तु अनन्तानन्त जीवों का एक ही शरीर होता અને અવસર્પિણિયે વ્યતીત થઈ જાય. એ પ્રકારે કાળથી તેમનું પરિમાણ બતાવીને હવે ક્ષેત્રની અપેક્ષાએ તેજ પરિમાણ બતાવે છે. ક્ષેત્રની અપેક્ષાએ અસંખ્યાત લેક પ્રમાણ છે. અર્થાત્ અગર બદ્ધ ઔદારિક શરીરના અપિંડ રૂપમાં સ્થાપિત કરવામાં આવે તે અસં. ખ્યાત લેક તે શરીરથી વ્યાપ્ત થઈ જાય, શંકા-જ્યારે બદ્ધ ઔદારિક શરીરના ધારક જીવ અનન્ત છે તે બદ્ધ ઔદારિક શરીરના પરિમાણ અસંખ્યાત જ કેમ કહ્યા? સમાધાન-જીવ બે પ્રકારના છે–પ્રત્યેક શરીર અને અનન્તકાયિક પ્રત્યેક શરીર જે જીવ છે, તે બધાના અલગ-અલગ ઔદારિક શરીર હોય છે, નહીં તે તેઓ પ્રત્યેક શરીર જ ન કહેવાય કિન્તુ અનન્તકાયિક જીવ જે હોય છે તેમના શરીર પૃથક પૃથક નથી હતાં, પરન્તુ અનન્તાનઃ જીનું એક જ શરીર હોય છે એ કારણે દારિક श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy