SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १२ स. २ औदारिकादिशरीरविशेषनिरूपणम् ४२९ परित्यक्तानि तानि मुक्तानि व्यपदिश्यन्ते तेषाञ्च बद्धमुक्तशरीराणां द्रव्यक्षेत्रकालैः परिमाणं प्रवक्तुं प्रथमं तत्रैौदारिकशरीरमधिकृत्य अभव्यादिभि र्द्रव्यैः, श्रेणिप्रतरादिना क्षेत्रेण, आवलिकादिना कालेन च प्ररूपयितुमाह - 'केवइयाणं भंते ! ओरालियसरीरया पण्णत्ता ?" गौतमः पृच्छति - हे भदन्त ! कियन्ति-कियत्संख्याकानि खलु औदारिकशरीराणि प्रज्ञप्तानि ? भगवानाह - ' गोयमा !' हे गौतम! 'दुविहा पण्णत्ता' द्विविधानि तावत् औदारिकशरीराणि प्रज्ञप्तानि, 'तं जहा - बद्धिल्लया य मुकिल्लया य' बद्धानि च मुक्तानि च, अब प्राकृत aircare seeप्रत्ययो बोध्यः, 'तत्थ णं जे ते बद्धेललगा ते णं असंखेज्जा' तत्र खलु-तदुभयेषां मध्ये इत्यर्थः यानि तावद् बद्धानि औदारिकाणि शरीराणि तानि खलु असंख्येयानि भवन्ति, तेषामसंख्येयत्वं प्रथमं कालतः प्ररूपयति- 'असंखेज्जाहिं उस्सप्पिणि ओसप्पिणीहिं अवहीरंति कालओ' तानि बद्धानि औदारिकशरीराणि, असंख्येयाभिः उत्सर्पिण्यवसर्पि कर रक्खा है, वे बद्ध शरीर कहलाते हैं, किन्तु जिन शरीरों को जीवों ने पूर्व भवों में ग्रहण करके त्याग दिया है, वे मुक्त शरीर कहे गए हैं। यहां बद्ध और मुक्त शरीरों के परिमाण का द्रव्य, क्षेत्र और काल से प्रतिपादन किया जाता हैगौतम - हे भगवन् ! औदारिक शरीर कितने कहे गए हैं ? भगवान् हे गौतम! दो प्रकार के कहे गए हैं, वे इस प्रकार हैं-बद्ध और मुक्त | प्राकृत व्याकरण अनुसार 'बद्धेल्लग' और 'मुक्केल्लग' शब्दों में स्वार्थ में 'इल्ल' प्रत्यय हुआ है । इन दो प्रकार के शरीरों में बद्ध औदारिक शरीर असंख्यात हैं । उनकी असंख्यात संख्या का पहले काल की अपेक्षा से प्रतिपादन किया जाता है - बद्ध औदारिक शरीर असंख्यात उत्सर्पिणियों और असंख्यात अवसर्पिणियां में अपहृत होते हैं । तात्पर्य यह है कि उत्सर्पिणी और अवसर्पिणी काल के एक-एक समय में यदि एक-एक औदारिक शरीर का છે. તે બદ્ધ શરીર કહેવાય છે, કિન્તુ જે શરીરને જીવાએ પૂર્વ ભવમાં ગ્રહણ કરીને ત્યાગી દિયાં છે તેઓ મુક્ત શરીર કહેલાં છે. અહિ ખ અને મુક્ત શરીરોના પરિમાણુના દ્રવ્ય, ક્ષેત્ર, કાળથી પ્રતિપાદન કરાય છે શ્રી ગૌતમસ્વામી—હે ભગવન્! ઔદારિક શરીર કેટલાં કહેલાં છે ? શ્રી ભગવાન-ડે ગૌતમ ! એ પ્રકારના કહેલાં છે. તે આ પ્રકારે બદ્ધ અને મુક્ત, अद्भुत व्या४२ए अनुसार ' बद्धेललगा भने मुक्केललगा' शब्दमां स्वार्थथी इल्ल प्रत्यय થયેલ છે. એ એ પ્રકારના શરીરમાંથી બદ્ધ ઔદારિક શરીર અસખ્યાત છે. તેમની અસ ખ્યાત સંખ્યા સ ંખ્યાના પહેલા કાળની અપેક્ષાએ પ્રતિપાદન કરાય છે. યુદ્ધ ઔદારિક શરીર અસંખ્યાત ઉત્સર્પિણિયા અને અસંખ્યાત અવસર્પિણયામાં અપહૃત થાય છે. તાપ એ છે કે ઉત્સર્પિણ અને અવસર્પિણી કાલતા એક એક સમયમાં જે ઔદારિક શરીરના અપહરણ કરાય તેા સમસ્તઔદારિક શરીરાના અપહરણમાં અસંખ્યાત ઉત્સપિય શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy