SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे लोकान्त, प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तरं लोकम् ॥१॥ मन्दप्रयत्न वक्तृनिसृष्टानि भाषाद्रव्याणि अधिकृत्याह-'जाई अभिनाई णिसरइ ताइं असंखेज्जाओ ओगाहणवग्गणाओ गंता भेदमावज्जति' यानि अभिन्नानि-मन्दप्रयत्नो च्चारितत्वात्-अस्फुटानि भाषाद्रव्याणि निसृजति तानि असंख्येयाः अवगाहनवर्गणाः गत्वा-अतिकम्य भेद-विशरारुभावम् आपधन्ते-धारयन्ति, विशरारुभावं दधानानि च 'संखेजाई जोयणाई गंता विद्धंस मागच्छंति' संख्येयानि योजनानि गत्वा विध्वंसं विनाशमागच्छन्ति, शब्दपरिणामं परित्यजन्तीत्यर्थः, तत्र अवगाहनावर्गणाः-अवगाहनानाम्-एकैकस्य भाषाद्रव्यस्य आधारभूता संख्येयप्रदेशात्मक क्षेत्रविभागरूपाणां वर्गणाः समुदाया इति अवगाहनावर्गणाः, इत्यर्थः तथा चोक्तम्-'गंतुमसंखेजाओ अवगाहणवणाअभिनाई । भिज्जति । धंसमेंति य संखिज्जे जोयणे गंतुं' ॥१॥ गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भिद्यन्ते ध्वंसमायान्ति च संख्येयानि योजनानि गत्वा ॥सू०९॥ भाषाद्रव्यभेदवक्तव्यता मूलम्-तेसि णं भंते ! दव्वाणं कइविहे भेए पण्णत्ते ? गोयमा ! पंचविहे भेए पण्णत्ते, तं जहा-खंडा भेए, पयरभेदे, चुणियाभेदे, अणुतडियाभेदे, उक्करियाभेदे, से किं तं खंडा भेदे ? खंडा भेदे जंणं इसके विपरीत, मन्द प्रयत्न के द्वारा उच्चारित होने के कारण जो भाषाद्रव्य अस्फुट रूप में निकाले जाते हैं, ये असंख्यात आयगाहन वर्गणाओं को अतिक्रमण करके भेद को प्राप्त हो जाते हैं और संख्यात योजन तक जाकर विनष्ट हो जाते हैं, अर्थात् उनका शब्दपर्याय नहीं रह जाता है। एक-एक भाषाद्रव्य के आधारभूत, असंख्यात प्रदेशी क्षेत्र विभाग को अवगाहन कहते हैं, उनकी वर्गणाएं अर्थात् समूह, अवगाहन वर्गणाएं कहलाती हैं। कहा भी है-'अभिन्न द्रव्य असंख्यात अवगाहन वर्गणाओं तक जाकर भेद को प्राप्त होते हैं और संख्यात योजन तक जाकर विध्वस्त हो जाते हैं, अर्थात् शब्दपर्याय को त्याग देते हैं ।।८॥ એનાથી વિપરીત મન્દ પ્રયત્નના દ્વારા ઉચ્ચારિત હોવાને કારણે જે ભાષા દ્રવ્યો અસ્પૃટ રૂપમાં બહાર કઢાય છે, તેઓ અસંખ્યાત અવગાહન વર્ગણાઓનું અતિક્રમણ કરીને ભેદને પ્રાપ્ત થઈ જાય છે અને સંખ્યાત જન સુધી જઈને વિનષ્ટ થઈ જાય છે અર્થાત્ તેમના શબ્દ પર્યાય રહી જતા નથી. એક-એક ભાષા દ્રવ્યના આધાર ભૂત, અસંખ્યાત પ્રદેશ ક્ષેત્ર વિભાગનું અવગાહન કરે છે, તેમની વર્ગણએ અર્થાત્ સમૂહ, અવગાહન વર્ગણાઓ કહેવાય છે. કહ્યું પણ છે અભિન્ન દ્રવ્ય અસંખ્યાત અવગાહન વર્ગણાઓ સુધી થઈને ભેદને પ્રાપ્ત થાય છે અને સંખ્યાત જન સુધી જઈને વિધ્વસ્ત થઈ જાય છે, અર્થાત્ શબ્દ પર્યાયને ત્યાગી દે છે. ૮ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy