SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे स्पृष्टोवगाढोऽनन्तरः, अणुश्च तथा बादरश्च ऊर्ध्वमधः । ___आदि विषयानुपूर्व्या नियमात्तथा षइदिशि चैव ॥१॥ प्रथमं स्पृष्टविषयकभाषाद्रव्यप्ररूपणम्, तदनन्तरम् अवगाढविषयकम् ततोऽनन्तरावगाढविषयकम्, तदनन्तरमणुबादरविषयकम्, ततः अधिस्तियविषयकम्, तदनन्तरम् आदिमध्यावसानविषयकम्, ततो विषयविषयकम्, तदनन्तरमानुपूर्वीविषयकम्, तदनन्तरम्-नियमात् पदिशि विषयक भाषाद्रव्यग्रहणप्ररूपणं कृतमिति भावः ॥सू०८॥ भाषाद्रव्यग्रहणविशेषवक्तव्यता मूलम्-जीवे णं भंते ! जाई दवाई भासत्ताए गेण्हइ ताई कि संतरं गेग्हइ, निरंतरं गेण्हइ ? गोयमा ! संतरं पि गेण्हइ, निरंतरं पि गेण्हइ, संतरं गिण्हमाणे जहणणेणं एगं समयं उकोसेणं असंखेजसमए अंतरं कटु गेण्हइ, निरंतरं गेण्हमाणे जहण्णेणं दो समए उक्कोसेणं असंखेज्जसमए अणुसमयं अविरहियं निरंतरं गेण्हइ, जीवे णं भंते ! जाई दव्वाइं भासत्ताए गहियाइं णिसिरइ ताइं किं संतरं निसरइ निरंतरं निसरइ ? गोयमा ! संतरं निसरइ नो निरंतरं निसरइ, संतरं निस्सरमाणे एगेणं समएणं गेण्हइ, एगेणं समएणं निसरइ, एतेणं गहणनिसरणोवाएणं जहण्णेणं दुसमइयं उक्कोसेणं असंखेजसमइयं अंतोमुहुत्तिगं गहणनिसरणोवायं करेइ, जीवेणं भंते! जाइं दवाइंभासत्ताए गहियाइं णिसिरइ ताई किं भिण्णाई णिसरइ अभिषणाई णिसरइ ? गोयमा ! भिन्नाई पि निस्सरइ, अभिन्नाइं पि निस्सरह, जाइं भिन्नाइं णिसरइ ताइं अणंत. गुणपरिवड्डीएणं परिवुड्डमाणाइं लोयंतं फुसंति, जाइं अभिण्णाइं निसरइ बाद संबंधी, फिर ऊर्ध्व, अधः तिर्यक् संबंधी, तत्पश्चात् आदि, मध्य एवं अवसान संबंधी, तदनन्तर विषय संबंधी, फिर आनुपूर्वी संबंधी, तत्पश्चात् नियम से छह दिशाओं संबंधी भाषाद्रव्यों की प्ररूपणा की गई है ॥८॥ કહે છે-“પહેલા પૃષ્ટ વિષયક ભાષા દ્રવ્યની પ્રરૂપણ કરાઈ, તેના પછી અવગાઢ વિષયક, પુનઃ અન્તરાવગાઢ વિષયક. તેના પછી અણુ બાદર સંબન્ધી, પછી ઊર્ધ્વ, અધ, તિર્ય સમ્બન્ધી, તદનન્તર આદિ, મધ્યમ તેમજ અવસાન સંબંધી તત્પશ્ચાત્ વિષય સંબંધી પછી આનુપૂવ સંબંધી, તદનન્તર નિયમથી છ દિશાઓ સંબંધી ભાષા દ્રવ્યની પ્રરૂપણ કરાઈ છે. જે ૮ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy