SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ७ सू० १ नैरयिकादीनामुच्छ्वासनिश्वासनिरूपणम् १७ आह-'गोयमा !' हे गौतम ! 'वेमायाए आणमंति वा जाव नीससंति वा' विमात्रया विषमा मात्रा विमात्रा तया पृथिवीकायिकाः आनन्ति वा, यावत् प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, तथा च पृथिवीकायिकानामनियत विरहकालप्रमाणा उच्छ्वासनिःश्वास क्रिया भवतीत्यर्थः 'एवं जाव मणूसा' एवम्-पृथिवीकायिकोतरीत्यैव, यावत अप्कायिकाः, तेजःकायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, विकलेन्द्रियाः, पञ्चेन्द्रियतिर्यग्योनिकाः, मनुष्याश्च विमानयैव आनन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा संमच्छिमापेक्षया मनुष्यपर्यन्तानां बोध्यम् , निःश्वसन्ति वा, 'पाग मंतरा जहा नागकुमारा' वानव्यन्तरदेवा: यथा नागकुमारदेवाः उक्तास्तथा वक्तव्याः, गौतमः पृच्छति-'जोइसियाणं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?' हे भदन्त ! ज्योतिष्काः खलु कियत्कालस्य कियता कालेन आनन्ति वा यावत्-प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-गोयमा ! हे गौतम ! 'जहण्णेणं मुहत्तपुहुत्तस्स उक्कोसेण वि मुहुत्तपुहुत्तस्स जाव नी ससंति वा' जघन्थेन मुहूर्तपृथक्त्वस्य-सुहूर्तपृथक्त्वेन, उत्कृष्टेनापि मुहूर्तपृथक्त्वस्य-मुहूर्तपृथक्त्वेन-ज्योतिप्काः देवाः यावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्पृथ्वी आदिकों की ही तरह मनुष्यों का समझ लेना चाहिए, अर्थात् अप्कायिक तेजः कायिक, वायु कायिक, वनस्पतिकायिक, विकलेन्द्रिय, पंचेन्द्रिय विर्यच और मनुष्य, मे भी विमात्रा से ही उच्छ्वास निश्वास लेते हैं। वानव्यन्तरों का उच्छ्वास-निश्वास नागकुमारों के समान समझना चाहिए। गौतम-हे भगवन् ! ज्योतिष्क देव कितने काल के अनन्तर उच्छ्वासनिश्वास लेते हैं ? __ श्रीभगवान्-हे गौतम ! ज्योतिष्क देव जघन्य मुहूर्तपृथक्त्व और उत्कृष्ट भी मुहूर्त-पृथक्त्व में उच्छ्वास-निश्वास लेते हैं। देवों में जो देव जितनी अधिक आयुवाला होता है, वह उतना ही अधिक सुखी होता है और जो जितना ज्यादा सुखी होता है, उसके उच्छ्वास-निश्वास के विरह काल उतना મનુષ્ય સુધી સમજી લેવા જોઇએ, અર્થાત્ અષ્કાયિક, તેજ:કાયિક, વાયુકાયિક, વનસ્પતિકાયિક, વિકલેન્દ્રિય, પંચેન્દ્રિય, તિર્યંચ અને મનુષ્યમાં બધા વિમાત્રાથી જ ઉચ્છવાસ નિશ્વાસ લે છે. વાનન્તરના ઉચ્છવાસ-નિશ્વાસ નાગકુમારની સમાન સમજી લેવા જોઈએ શ્રી ગૌતમસ્વામી :- હે ભગવન્ ! જતિષ્ક દેવ કેટલા કાળના પછી ઉવાસનિશ્વાસ નું છે ? શ્રી ભગવાન –ગૌતમ ! જ્યોતિષ્કદેવ જઘન્ય મુહૂર્ત પૃથકત્વમાં અને ઉત્કૃષ્ટ પણ મુહૂર્ત પૃથકત્વમાં ઉચ્છવાસ-નિશ્વાસ લે છે. દેવમાં જે દેવ જેટલા અધિક આયુવાળા હોય છે, તે તેટલા જ અધિક સુખી હોય છે અને જે જેટલા વધારે સુખી હોય છે, તેમના ઉછુ વાસ-નિશ્વાસના વિરહના કાળ એટલો જ અધિક હોય છે, કેમકે ઉચ્છવાસ प्र०३ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy