SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १२ प्रज्ञापनासूत्रे एकोनत्रिंशतः : पक्षाणाम् यावत् निःश्वसन्ति वा उपरिममध्यमग्रैवेयकाः देवाः खलु भदन्त ! कियत्कालस्य यावत् निःश्वसन्ति वा, गौतम ! जघन्येन एकोनत्रिंशतः पक्षाणाम् उत्कृष्टेन त्रिंशतः पक्षाणां यावत् निःश्वसन्ति वा उपरिमोपरिमग्रैवेयकाः देवाः खलु भदन्त ! कियत् कालस्य यावत् निःश्वसन्ति वा ? गौतम ! जघन्येन त्रिंशतः पक्षाणाम्, उत्कृष्टेन एकत्रिंशतः पक्षाणां यावत् निःश्वसन्ति वा, विजयवैजयन्तजयन्तापराजितविमानेषु देवाः खलु भदन्त ! कियत्कालस्य यावत् निःश्वसन्ति वा? गौतम ! जघन्येन एकत्रिंशतः पक्षाणाम् उत्कृष्टेन कितने काल में यावत् निश्वास लेते हैं ? (गोयमा ! जहण्णेणं अट्ठावीसाए पक्खाणं, उक्कोसेणं एगूणतीसाए पक्खाणं जाव नीससंति) हे गौतम ! जघन्य अट्ठाईस पक्षों में, उत्कृष्ट उनतीस पक्षों में, यावत् निश्वास लेते हैं (उवरिम मज्झिमगेविज्जगदेवाणं भते ! केवइकालस्स जाव नीससंति वा ?) हे भगवन् ! उपरितनमध्यम ग्रैवेयक के देव कितने काल में यावत् निश्वास लेते हैं ? (गोयमा ! जहणेणं एगूणतीसाए पक्खाणं, उक्कोसेणं तीसाए पक्खाणं जाव नीससंति वा) हे गौतम ! जघन्य उनतीस पक्षों में, उत्कृष्ट तीस पक्षों में यावत् निश्वास लेते है ( उचरिमउवरिमगेविजगदेवाणं भते ! केवइयकालस्स जाव नीससंति वा ?) हे भगवन् ! उपरितनउपरितनचैवेयक के देव कितने काल में यावत् निश्वास लेते हैं ? (गोयमा ! जहण्णेणं तीसाए पक्खाणं, उक्कोसेणं एकतीसाए पक्खाणं जाव नीससंति वा १) हे गौतम ! जघन्य तीस पक्षों में, उत्कृष्ट एकतीस पक्षों में यावत् निश्वास लेते हैं (विजयवेजयंतजयंत अपराजित विमाणेसु देवाणं भंते! केवइकालरस जाव नीससंति ?) हे भगवन् ! विजय, वैजयन्त, जयन्त और अपराजित विमानों के देव कितने काल में यावत् निश्वास लेते हैं ? णं अट्ठावीसाए पक्खाणं, उक्कोसेण एगूणतीसाए पक्खाणं जाब नीससंति वा ) से गौतम ! જઘન્ય અઠાવીસ પક્ષામાં, ઉત્કૃષ્ટ એગણુત્રોસ પક્ષ્ામાં યાવત્ નિશ્વાસ લે છે (उवरिममज्झिमगे विज्जगदेवाणं भंते! केवइयकालस्स जाव नीससंति वा ?) हे लगवन् ! उपरितन मध्यम अवेयना हेव डेटा अणभां यावत् निश्वास से छे ? (गोयमा ! जहणेणं गूणतीसाए पक्खोण, उक्कोसेणं तीसाए पक्खाण जाव नीससंति वा ) हे गौतम! धन्य આગણત્રીસ પક્ષમાં, ઉત્કૃષ્ટ તીસ પદ્મામાં યાવત્ નિશ્વાસ લે છે (उवरिमउवरिम गेविज्जगदेवाणं भंते ! केवइयकालरस जाव नीससंति वा ) हे भगवन् ! परितन- उपस्तिन ग्रैवेय द्वेष डेंटला अणमां यावत् निश्वास से छे ? (गोयमा ! जहणणं तीसा पक्खाणं, उक्क सेण, एकतीसाए पक्खाणं, जाव नीससंति वा) हे गौतम! धन्य તીસ પક્ષોમાં, ઉત્કૃષ્ટ એકત્રીસ પક્ષોમાં યાત્ નિશ્વાસ લે છે (विजयवेजयन्तजयंत अपराजितविमाणेसु देवाणं भंते ! केवइयकालस्स जाव नीससंति वा ? ) હે ભગવન્ ! વિજ્ય, વૈજયન્ત, જયન્ત અને અપરાજિત વિમાનાના દેવ કેટલા કાળમાં श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy