SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू. ७ जीवादिचरमाचरमनिरूपणम् २२९ व्यन्तरज्योतिष्कवैमानिकोऽपि कदाचित् कश्चित् रसपर्यायरूपचरमेण चरमो भवति, कदाचित् कश्चिद् अचरमो भवति, प्रायुक्तयुक्तेः, गौतमः पृच्छति-'नेरइया णं भंते ! रसचरमेणं किं चरमा, अचरमा ?' हे भदन्त ! नैरयिकाः खलु रसचरमेण-रसपर्यायरूपचरमेण किं चरमा भवन्ति ? किं वा अचरमा भवन्ति ? भगवान् आह-'गोयमा!' हे गौतम ! 'चरमावि अचरमावि' रसपर्यायरूप चरमेण कदाचित् केचित् नैरयिकाश्वरमा अपि भवन्ति, कदाचित केचित अचरमा अपि भवन्ति, 'एवं निरंतरं जाव वेमाणिया' एवम्-उपर्युक्तरीत्या, निरन्तरम्-अव्यवधानेन चतुर्विशतिदण्डकक्रमेण यावद-भवनपति प्रभृतिवैमानिकान्ता अपि रसपर्यायचरमेण कदाचिद् केचित् चरमा भवन्ति, कदाचित् केचिद् अचरमा अपि भवन्ति, प्रागुक्तयुक्तः, गौतमः पृच्छति-'नेरइए णं भंते ! फासचरमेणं कि चरमे अचरमे?' हे भदन्त ! नैरयिकः खलु स्पर्शचरमेण-स्पर्शपर्यायरूपचरमेण किं चरमो भवति ? किं वा अचरमो भवति ? भगअर्थात् भवनपति, पृथ्वीकायिक आदि एकेन्द्रिय, विकलेन्द्रिय, पंचेन्द्रिय तिथंच, मनुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिकदेव को भी चरम और अचरम कहना चाहिए। गौतमस्वामी-हे भगवन् ! बहुत नारक रसचरम से क्या चरम होते हैं, अथवा अचरम होते हैं ? __ भगवान्-हे गौतम ! रस पर्याय रूप चरम से कोई नारक चरम भी होते हैं, कोई अचरम भी होते हैं। वैमानिकों तक इसी प्रकार कहना चाहिए, अर्थात् भवनपतियों से लेकर वैमानिकों तक सभी दंडकों के कोई जीव रस पर्याय से चरम और कोई अचरम होते हैं। गौतमस्वामी-हे भगवन् ! स्पर्श चरम अर्थात् स्पर्श पर्याय रूप चरम की अपेक्षा से नारक जीव चरम होता है या अचरम ? સુધી ચોવીસે દંડકોને લઇને એજ પ્રકારે કહેવું જોઈએ, અર્થાત્ ભવનપતિ, પૃથ્વી કાયિક, આદિ એકેન્દ્રિય, વિકલેન્દ્રિય, પંચેન્દ્રિયતિયચ, મનુષ્ય, વાવ્યન્તરતિષ્ક અને વૈમાનિક દેવને પણ ચરમ અને અચરમ કહેવા જોઈએ. શ્રી ગૌતમસ્વામી - હે ભગવન ! ઘણા નારક રસ ચરમથી શુ ચરમ હોય છે, અથવા અચરમ હોય છે? શ્રી ભગવાન-હે ગૌતમ ! રસ પર્યાય રૂપ ચરમથી કેઈ નારક ચરમ પણ થાય છે કઈ અચરમ પણ હોય છે. વિમાનિકે સુધી એજ પ્રકારે કહેવું જોઈએ, અર્થાત્ ભવનપતિથી લઈ વૈમાનિકે સુધી બધા દંડકેના કેઈ જીવ રસ પર્યાયથી ચરમ અને કઈ અચરમ થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવાન! સ્પર્શ ચરમ અર્થાત્ સ્પર્શ પર્યાય રૂપ ચરમની અપેક્ષાએ નારક જીવ ચરમ થાય છે અગર અચરમ? શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy