SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् १९७ पएसियस्स संखेज्जपएसोगादस्स' हे भदन्त ! परिमण्डलस्य खलु संस्थानस्य संख्येयप्रदेशि - कस्य संख्येयप्रदेशावगाढस्य 'अचरिमस्स य चरिमाण य चरमंतपरसाण य अचरमं तपसाण य' अचरमस्य च चरमाणाञ्च चरमान्तप्रदेशानाश्च अचरमान्तप्रदेशानाञ्च मध्ये 'दव्वट्टयाए एसइयाए दव्वद्वय एसट्टयाए कयरे कय रेहिंतो अप्पा वा बहुया वा, तुल्ला वा, विसेसाहिया वा ?' द्रव्यार्थतया, प्रदेशार्थतया, द्रव्यार्थ प्रदेशार्थतया कतरेकतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् आह - 'गोयमा !' हे गौतम ! 'सव्वत्थोवे परि मंडलस्स संठाणस्स संखेज्जप एसियस्स संखेज्जपएसोगादस्स दव्वट्टयाए एगे अचरिमे ' सर्वस्वोकम् - सर्वेभ्योऽल्पम्, परिमण्डलस्य संस्थानस्य संख्येयप्रदेशिकस्य संख्येयप्रदेशावगा - ढस्य द्रव्यार्थतया एकम् एकत्वविशिष्टम् अचरमम् भवति, तदपेक्षया 'चरिमाई संखेज्ज - गुणाई' चरमाणि संख्येयगुणानि भवन्ति सर्वात्मना परिमण्डलसंस्थानस्य संख्येयप्रदेशात्मकत्वात् तदपेक्षया 'अचरमं चरमाणि य दोऽवि विसेसाहियाई' अचरमं चरमाणि च द्वयान्यपि समुदितानि विशेषाधिकानि भवन्ति, 'पएसट्टयाए सव्वत्थोबा परिमंडलस्स संठाणस्स संखिज्जपए सियस्स संखेज्जपएसोगादस्स चरमंतपएसा' प्रदेशार्थतया सर्वस्तोकाः परिमण्डलस्य गौतम - हे भगवन ! संख्यातप्रदेशी एवं संख्यातप्रदेशावगाढ के अचरम, चरमाण, चरमान्तप्रदेश और अचरमान्तप्रदेश में से द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा द्रव्य और प्रदेशों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान् - हे गौतम! संख्यातप्रदेशी एवं संख्यातप्रदेशों में अवगाढ परिमंडल संस्थान का द्रव्य की अपेक्षा एक 'अचरम' सब से कम है । उसकी अपेक्षा 'चरमाणि' संख्यातगुणा अधिक हैं, क्यों कि समग्ररूप से परिमंडल संस्थान संख्यात प्रदेशात्मक होता है । उसकी अपेक्षा अचरम और चरमाणि दोनों मिलकर विशेषाधिक हैं। प्रदेशों की अपेक्षा, संख्यातप्रदेशी एवं संख्यात" प्रदेशों में अवगाढ परिमंडल संस्थान के चरमान्तप्रदेश सब से कम हैं, उनकी શ્રી ગૌતમસ્વામી-હે ભગવન્ ! સંખ્યાત પ્રદેશી તેમજ સખ્યાત પ્રદેશાવગાઢના અચરમ, ચરમાણિ, ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશમાંથી દ્રવ્યની અપેક્ષાએ પ્રદેશેની અપેક્ષાએ તથા દ્રવ્ય અને પ્રદેશાની અપેક્ષાએ કાણુ કેાનાથી અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન્ :–હે ગૌતમ ! સંખ્યાત પ્રદેશી તેમજ સ`ખ્યાત પ્રદેશે!માં અવગાઢ પરિમ`ડલ સ ંસ્થાનના દ્રવ્યની અપેક્ષાએ એક અચરમ બધાથી ઓછા છે. તેની અપેક્ષાએ ચરમાણિ સ ંખ્યાતગણા અધિક છે, કેમકે સમગ્ર રૂપમાં પરિમ’ડલ સંસ્થાન સ ખ્યાત પ્રદેશાત્મક હોય છે. તેની અપેક્ષાએ અચરમ અને ચરમાણિ અન્ને મળી વિશેષાધિક છે, પ્રદેશેાની અપેક્ષાએ સ ́ખ્યાત પ્રદેશી તેમજ સખ્યાત પ્રદેશમાં અવગાઢ પરિમડેલ સ’સ્થા શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy