SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् संख्येयप्रदेशिकस्य संख्येयप्रदेशावादस्य वृत्तस्य व्यस्रस्य चतुरस्रस्य आयतस्य च संस्थान. स्यापि नो चरमत्वव्यपदेशः नो वा अचरमत्वव्यपदेशः, नो 'चरमाणि' इति वा व्यपदेशः, नो 'अचरमाणि' इति वा व्यपदेशः, नो 'चरमान्तप्रदेशा' इति वा व्यपदेशः, नो वा 'अचरमान्तप्रदेशाः' इति व्यपदेशो भवति, किन्तु अनेकावयवाविभागात्मकत्वविवक्षायाम् 'अचरमं च चरमाणि च' इति व्यपदेशो भवति, प्रदेशविवक्षायान्तु 'चरमान्तप्रदेशाश्व अचरमान्तप्रदेशाश्च' इति व्यपदेशो भवतीति भावः, गौतमः पृच्छति-'परिमडले णं भंते ! संठाणे असंखे. ज्जपएसिए संखेज्जपएसोगाढे किं चरमे, अचरमे, पुच्छा ?' हे भदन्त ! परिमण्डलं खलु संस्थानम् असंख्येयप्रदेशिकं संख्येयप्रदेशावगाढ किं 'चरमम्' इति व्यपदिश्यते ? किंवा 'अचरमम् ?' इति किं वा 'चरमाणि' इति ? किं वा 'चरमान्तप्रदेशाः' इति ? किं वा 'अचरमान्तप्रदेशाः' इति वा व्यपदिश्यते ? इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'असंखेज्जपएसिए संखेज्जपएसोगाढे जहा संखेज्जपएसिए' असंख्येयप्रदेशिकं संख्येयप्रदेशावगाढं परिमण्डलसंस्थानं यथा संख्येयप्रदेशिकं संख्येयप्रदेशावगाढं परिमण्डलसंस्थानं में अवगाढ परिमंडल संस्थान की ही भांति वृत्त व्यस्र, चतुरस्र और आयत संस्थान भी चरम, अचरम, चरमाणि, अचरमाणि, चरमान्तप्रदेश और अचरमा. न्तप्रदेश नहीं कहा जा सकता, किन्तु अवयवों के अविभागात्मकत्व की विवक्षा की जाय तो 'अचरमं और चरमाणि' कहा जा सकता है और यदि प्रदेशों की विवक्षा की जाय तो 'चरमान्तप्रदेश और अचरमान्तप्रदेश' कह सकते हैं। गौतमस्वामी हे भगवान् ! संख्यातप्रदेशों में अवगाढ असंख्यातप्रदेशी परिमंडल संस्थान क्या चरम है अथवा अचरम है ? चरमाणि है अथवा अचरमाणि है ? चरमान्तप्रदेश है अथवा अचरमान्तप्रदेश है। भगवान्-हे गौतम ! संख्यातप्रदेशों में अवागाढ असंख्यातप्रदेशी परिमंडल संस्थान की वक्तव्यता वैसी ही समझना चाहिए जैसी संख्यातप्रदेशी પ્રદેશોમાં અવગાઢ પરિમંડલ સંસ્થાનની જ જેમ વૃત્ત, વ્યસ, ચતુરસ અને આયત સંસ્થાન પણ ચરમ-અચરમ-ચરમાણિ-અચરમાણિ-ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશ નથી કહેવાતા પરન્તુ અવયના અવિભાંગાત્મકની વિવક્ષા કરાયતે અચરમ અને ચરમાણિ કહી શકાય છે, અને યદિ પ્રદેશની વિવક્ષા કરાય તે ચરમાન્ત પ્રદેશ અને અચમાન્ત પ્રદેશ કહી શકાય છે. શ્રી ગૌતમસ્વામી - હે ભગવાન ! સંખ્યાત પ્રદેશમાં અવગાઢ અસંખ્યાત પ્રદેશી પરિમંડલ સંસ્થાન શું ચરમ છે અથવા અચરમ છે? ચરમણિ છે અથવા અચમાણિ છે ? અરમાન્ત પ્રદેશ છે, અથવા અચરમાન્ત પ્રદેશ છે? શ્રી ભગવાન્ –હે ગૌતમ! સંખ્યાત પ્રદેશમાં અવગાઢ અસંખ્યાત પ્રદેશી પરિમંડલ સંસ્થાનની વક્તવ્યતા તેવીજ સમજવી જોઈએ જેવી સંખ્યાત પ્રદેશી તેમજ प्र० २५ श्री. प्रश।पन। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy