SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८८ प्रज्ञापनासूत्रे नो वा असंख्येयानि भवन्ति, अपि तु अनन्तानि भवन्ति ? 'एवं जाव आयया' एवम्-परिमण्डलोक्तरीत्या, यावत्-वृत्तानि व्यत्राणि, चतुरस्राणि आयतानि च संस्थानानि नो संख्येयानि भवन्ति, नो वा असंख्येयानि भवन्ति, अपि तु अनन्तानि भवन्ति, गौतमः पृच्छति 'परिमंडले णं भंते ! संठाणे किं संखेजपएसिए असंखेज्जपएसिए अणंतपएसिए ?' हे भदन्त ! परिमण्डलं खलु संस्थान कि संख्येयप्रदेशिकं भवति ? किं वा असंख्येयप्रदेशिकं भवति ? किं वा अनन्तप्रदेशिक भवति ? भगवान् आह-'गोयमा ! हे गौतम ! 'सिय संखेजपए सिए, सिय असंखेज्जपएसिए, सिय अणंतपएसिए'परिमण्डलात्मक संस्थानं स्यात्-कदाचित् संख्येयप्रदे. शिकं भवति, स्यात्-कदाचित् असंख्येयप्रदेशिकं भवति,स्यात्-कदाचित् अनन्तप्रदेशिकं भवति "एवं जाव आयए' एवम्-परिमण्डलसंस्थानोक्तरीत्या यावत् वृत्तम्-व्यस्रम् - चतुरस्रम् आयतश्च संस्थानमपि स्यात्-कदाचित् संख्येयप्रदेशिकं भवति, स्यात्-कदाचित् असंख्येयप्रदेशिकं भवति,स्यात्-कदाचित् अनन्तप्रदेशिकं भवति, गौतमः पृच्छति-'परिमडले णं भंते ! संठाणे संखेजपएसिए कि संखेजपएसोगाढे, असंखेज्जपएसोगाढे अणंतपएसोगाढे ?' हे भदन्त ! परिमण्डलं खलु संस्थानं संख्येयप्रदेशिकं किं संख्येयप्रदेशावगाढं भवति ? किं वा असंख्येयअनन्त हैं। इसी प्रकार वृत्त, त्रिकोण, चतुष्कोण, और आयत संस्थानों के संबंध में समझलेना चाहिए । वे भी संख्यात या असंख्यात नहीं किन्तु अनन्त हैं । गौतम-भगवन ! परिमंडल संस्थान क्या संख्यातप्रदेशी है या असंख्यातप्रदेशी है या अनन्तप्रदेशी है ? भगवान्-गौतम ! परिमंडल संस्थान कदाचितू संख्यातप्रदेशी कदाचित् असंख्यातप्रदेशी और कदाचित् अनन्तप्रदेशी होता है । आयत संस्थान तक प्रत्येक संस्थान इसी प्रकार है । गौतम-हे भगवन् ! जो परिमंडल संस्थान संख्यातप्रदेशी है, वह क्या आकाश के संख्यातप्रदेशों में अवगाढ होता है ? क्या असंख्यातप्रदेशों में પણ નથી પરંતુ અનન્ત છે. એ પ્રમાણે વૃત્ત, ત્રિકોણ, ચતુષ્કોણ અને આયત સંસ્થાના સંબંધમાં સમજી લેવું જોઈએ. તેઓ પણ સંખ્યાત અગર અસંખ્યાત નથી કિન્તુ અનન્ત છે. શ્રી ગૌતમસ્વામી - હે ભગવન્! પરિમંડલ સંસ્થાન શું સંખ્યાત પ્રદેશ છે અથવા અસંખ્યાત પ્રદેશ છે અથવા અનન્ત પ્રદેશ છે? શ્રી ભગવાન્ હે ગૌતમ! પરિમંડલ સંસ્થાન કદાચિત્ સંખ્યાત પ્રદેશી, કદાચિત્ અસંખ્યાત પ્રદેશી અને કદાચિત્ અનન્ત પ્રદેશી હોય છે. આયત સંસ્થાન સુધી પ્રત્યેક સંસ્થાન એજ પ્રકારે છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન ! જે પરિમંડલ સંસ્થાન સંખ્યાત પ્રદેશી છે, તે શું આકાશના સંખ્યાત પ્રદેશમાં અવગાઢ થાય છે ? શું અસંખ્યાત પ્રદેશમાં श्री प्रशान॥ सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy