SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे कारणात् उक्ता भङ्गाः संभवन्ति इति, गौतमः पृच्छति-'अट्टपएसिए णं भंते ! खंघे पुच्छा' हे भदन्त ! अष्टप्रदेशिकः खलु स्कन्धः किं चरमो भवति ? किं वा अचरमो भवति ? किंवा अवक्तव्यो भवति ? इत्यादिरीत्या षविंशति भगालापः कर्तव्यः इति पृच्छा, भगवान् आह'गोयमा!' हे गौतम! 'अट्ठपएसिए खंधे सिय चरमे १' अष्टप्रदेशिकः स्कन्धः स्यात् कदाचित् , 'चरमः' इति व्यपदिश्यते षट्प्रदेशिकः सप्तप्रदेशिक स्कन्धवत् , 'नो अचरमे २' नो अचरमः इति व्यपदिश्यते, 'सिय अवत्तव्वए ३' अष्टप्रदेशिकः स्कन्धः स्यात्कदाचित् 'अवक्तव्यः' इति व्यपदिश्यते, 'नो चरमाई ४' नो 'चरमाणि' इति व्यपदिश्यते, 'नो अचरमाई ५' नो 'अचरमाणि' इति वा व्यपदिश्यते, नो अवत्तव्ययाई ६' नो 'अवक्तव्यानि' इति व्यपदिश्यते, 'सिय चरिमे य अचरिमे य ७' अष्टप्रदेशिकः स्कन्धः स्यात्कदाचित् 'चरमश्वाचरमश्च' इति व्यपदिश्यते, 'सिय चरिमे य अचरिमाइं य ८ अष्टप्रदेशिक: स्कन्धः स्यात्-कदाचित् 'चरमश्चाचरमौ च' इति व्यपदिश्यते 'सिय चरिमाइं च अचरिमे य ९' अष्टप्रदेशिकः स्कन्धः स्यात् कदाचित् 'चरमौ चाचरमश्च' इति व्यपदिश्यते 'सिय चरमाई य अचरमाई य १०' स्यात्-कदाचित् 'चरमौ चाचरमौच' इति व्यपदिश्यते, 'सिय गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! अष्टप्रदेशी स्कंध क्या चरम है, अचरम है अथवा अवक्तव्य है ? इत्यादि छव्वीस भंगों को लेकर प्रश्न करना चाहिए। भगवान् उत्तर देते हैं-हे गौतम ! अष्टप्रदेशी स्कंध कथंचित 'चरम' कहा जाता है, जैसे सप्तप्रदेशी स्कंध । उसे 'अचरम' नहीं कहा जा सकता । वह कर्थचितू अवक्तव्य कहा जाता है। उसे 'चरमाणि' नहीं कह सकते, 'अचरमाणि' भी नहीं कह सकते । 'अवक्तव्यानि' भी नहीं कह सकते। अष्टप्रदेशी स्कंध को कथंचित् 'चरम-अचरम' कहा जा सकता है। उसे 'चरम-अचरमौ' कहा जा सकता है, कथंचित् 'चरमो-अचरम' भी कहा जा सकता है । कथंचितू'चरमौ-अचरमौ' भी कहते हैं । कथंचित् 'चरम-अवक्तव्य' भी कह सकते हैं। શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્! અષ્ટપ્રદેશી સ્કન્ધ શું ચરમ છે. અચરમ છે? અથવા અવક્તવ્ય છે? ઈત્યાદિ છવ્વીસ ભંગને લઈને પ્રશ્ન કરવા જોઈએ. श्री मवान् उत्त२ मा छ-3 गौतम ! सटशी २४न्ध थायित् 'चरम' ही शाय छ, म सत प्रदेशी २४५. मेन 'अचरम नथी ४ी शात ते ४थयित् अqइतव्य ४३वाय छ, 'चरमाणि' नयी वात! 'अचरमाणि' ५ नथी ही Adi. 'अवक्तव्यानि ५ नथी ही शत. अष्ट प्रशी २४न्धन ४थायित् 'चरम-अचरम, ही शाय छे. तेने 'चरम-अचरमौ' ही शय छ, थायित् 'चरमौ-अचरम' ५५ 8 ५४४ छ. यथित् 'चरमौ-अचरमौ' ४डी. २४ाय छ, ४थायित् 'चरम-अवक्तव्य' ५७ ४ ॥ छ. यित् 'चरम-अवक्तव्यौ' ५९४६१ शय छ, ५थगित 'चरमौ--अवक्तव्यौ' ५५ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy