SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू० ५ द्विप्रदेशादिस्कन्धस्य चरमाचरमत्वनिरूपणम् १४१ चरमौ भवतः, मध्यप्रदेशावगाढस्त्वचरमो भवति इति तदुभयात्मकश्चतुष्प्रदेशिकस्कन्धोऽपि 'चरमौ चाचरमश्च' इति व्यपदिश्यते इति भावः दशमोऽपि भगस्तत्र संघटते एवेत्याह'सिय चरमाइं च अचरमाइं य १०' चतुष्प्रदेशिकस्कन्धः स्यात्-कदाचित् 'चरमौ च अचरमौ च' इति व्यपदिश्यते तथाहि यदा चतुष्प्रदेशिक: स्कन्धश्चतु काशप्रदेशेषु समश्रेण्या व्यवस्थितेषु वक्ष्यमाणनवमस्थापनारीत्याऽवगाहते तदा आधन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ भवतः, द्वौ च परमाणू द्वयोमध्यमयोराकाशप्रदेशयोरवगाढौ अचरमौ भवतः इति तदुभयास्मकश्चतुष्प्रदेशिक स्कन्धोऽपि 'चरमौ च अचरमौ च' इति व्यपदिश्यते इति भावः, एकादशोऽपि भङ्गस्तत्र संघटते इत्याह-'सिय चरमे य अवत्तव्यएव ११' चतुष्प्रदेशिकः स्कन्धः स्यात्-कदाचित् 'चरमश्च अवक्तव्यश्च' इति व्यपदिश्यते, तथाहि-यदा किल चतुष्प्रदेशिका स्कन्धस्त्रिषु आकाशप्रदेशेषु समश्रेण्या विश्रेण्या च वक्ष्यमाणदशम स्यापनारीत्याऽवगाहते तदा समश्रेणिव्यवस्थितद्विप्रदेशावरााढास्त्रयः परमाणवो द्विप्रदेशावगाढ द्विप्रदेशस्कन्धवत् रम कहलाता है । इस प्रकार इन दोनों स्वरूपों वाला चौप्रदेशी स्कंध भी 'चरमो और अचरम' कहा जाता है । दशवां भंग भी चौप्रदेशी स्कंध में घटित होता है । अर्थात चौप्रदेशी स्कंध 'चरमौ-अचरमो' कहा जा सकता है, क्यों कि जब वह समश्रेणी में स्थित चार आकाशप्रदेशों में आगे कही जाने वाली नौवीं स्थापना के अनुसार आवगाहन करता है, तब आदि और अन्त में अवगाढ दो परमाणु 'चरमो' (दोनों चरम) होते हैं और बीच के दो परमाणु 'अचरमौ' कहलाते हैं, अतएव सप्रन चौप्रदेशो स्कंध 'चरमो-अचरमौ' कहा जा सकता है। उसमें ग्यारहवां भंग भी घटित होता है, अर्थात् चौप्रदेशीस्कंध कथंचित् 'चरमअवक्तव्य' कहा जाता है, क्यों कि जब कोई चौपदेशो स्कंध आगे कही जाने वाली दशमी स्थापना के अनुसार, समश्रेणी और विश्रेणी में स्थित तीन आकाशप्रदेशों में अवगाढ होता है, तब समश्रेणी में स्थित दो आकाशप्रदेशों अ५२म ४ाय छ. मे ४ारे पन्ने २१३५॥ वाणा यौप्रदेशी २४.५ ५ 'चरमौ અને કરમ કહેવાય છે. દશમો ભંગ પણ ચૌપ્રદેશની સ્કન્દમાં ઘટિત થાય છે. અર્થાત यौप्रदेशी २४५ 'चरमौ-अचरमौ' वाश छ. म न्यारे ते सभश्रेणीमा स्थित ચાર આકાશ પ્રદેશમાં આગળ કહેવાશે તે નવમી સ્થાપનાના અનુસાર અવગાહના કરે છે. त्यारे सामने अन्तमा ढमे ५२म । 'चरमौ' (मे यम) डाय छ भने क्या मे ५२मा 'अचरमौ' उवाय छे. तेथी १ समय योप्रशी २४न्धने 'य२भी भयरमी' ही શકે છે. તેમાં અપીઆરમો ભંગ પણ ઘટિત થાય છે, અર્થાત ચી પ્રદેશી સ્કન્ધ કર્થयित् 'चरम 'अवक्तव्य' उपाय छे, म न्यारे योप्रशी २४५ मा वाशे ते દશમી સ્થાપનાના અનુસાર, સમશ્રેણી અને વિશ્રેણીમાં સ્થિત ત્રણ આકાશ પ્રદેશમાં અવગાઢ થાય છે. ત્યારે સમશ્રેણીમાં સ્થિત બે આકાશ પ્રદેશોમાં અવગાઢ ત્રણ પરમાણુ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy