SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ ९७८ प्रज्ञापनासूत्रे तरं पि उपवति' कदाचित् सान्तरमपि मनुष्या उपपद्यन्ते, कदाचित् निरन्तरमपि मनुष्या उपपद्यन्ते, सर्वत्र स्वभाव एव तथोत्पादे हेतुः गौतमः पृच्छति - 'देवाणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जंति' हे भदन्त ! देवाः खलु किं सान्तरमुपपद्यन्ते, किंवा निरन्तरमुपपद्यन्ते ? भगवान् आह - 'गोयमा !" हे गौतम ! 'संतरं पि ववज्र्ज्जति, निरंतरं पि उववज्जंति' कदाचित् सान्तरमपि देवा उपपद्यन्ते, कदाचित् निरन्तरमपि देवा उपपद्यन्ते तेषामपि तथा स्वभावत्वात्, गौतमः पृच्छति - ' रयणप्पभापुढवि नेरइयाणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जंति' हे भदन्त ! रत्नप्रभापृथिवी नैरयिकाः खलु किं सान्तरमुपपद्यन्ते, किं वा निरन्तरमुपपद्यन्ते ? भगवान् आह - 'गोयमा !' हे गौतम! 'संतरं पि उववज्जंति, निरंतरं पि ववज्जंति' कदाचित् रत्नप्रभापृथिवी नैरयिकाः सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, ' एवं जाव अहे सत्तमाए चित् निरन्तर भी उत्पन्न होते हैं। इसी प्रकार के उत्पाद में सर्वत्र स्वभाव ही कारण है । गौतम - हे भगवान् ! देव क्या सान्तर उत्पन्न होते हैं या निरन्तर उत्पन्न होते हैं ? भगवान् हे गौतम कदाचित् सान्तर भी उत्पन्न होते हैं, कदाचित् निरन्तर भी उत्पन्न होते हैं । गौतम - हे भगवन् ! रत्नप्रभा पृथिवी के नारक सान्तर उत्पन्न होते हैं अथवा निरन्तर उत्पन्न होते हैं ? भगवान् - हे गौतम ! रत्नप्रभा के नारक कदाचित् सान्तर भी उत्पन्न होते हैं कदाचित् निरन्तर भी उत्पन्न होते हैं इसी प्रकार शर्कराप्रभा वालुकाप्रभा, पंकप्रभा धूमप्रभा, तमः प्रभा तथा तमस्तमःप्रभा पृथिवी के नारक भी कदाचित् सान्तर और कदाचित् निरन्तर શ્રી ગૌતમસ્વામી—હે ભગવાન ! દેવ શુ સાન્તર ઉત્પન્ન થાય છે ? અથવા નિરન્તર ઉત્પન્ન થાય છે? શ્રી ભગવાન—હગૌતમ ! કદાચિત્ સાન્તર પણ ઉત્પન્ન થાય છે કદાચિત્ નિરન્તર પણ ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! રત્નપ્રભા પૃથ્વીના નારક સાન્તર ઉત્પન્ન થાય કે નિરન્તર ઉત્પન્ન થાય છે? શ્રી ભગવાન્—હૈ ગૌતમ ! રત્નપ્રભા પૃથ્વીના નારક કદાચિત્ સાન્તર ઉત્પન્ન થાય છે, કે કદાચિત્ નિરંતર પણ ઉત્પન્ન થાય છે, એ પ્રકારે શરા अला, वालुअअला, चंडेला, धूभप्रला, तभःला तथा तभस्तभ अला, पृथ्वीना શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy