SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे पयितुमाह - 'एएसि णं भंते ! सकाइयाणं पुढविकाइयाणं' हे भदन्त ! एतेषां खलु सकायिकानां पृथिवीकायिकानाम् 'आउकाइयाणं' अप्कायिकानाम्, 'तेउकाइयाणं तेजस्कायिकानाम् 'वाउकाइयाणं' वायुकायिकानाम् 'वणस्सइकाइयाणं' वनस्पतिकायिकानाम्, तसकाइयाणं' सकायिकानाम् द्वीन्द्रियानाम् 'अपज्जत्ताणं' अपर्याप्तानाम् मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला बा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा' हे गौतम ! सव्वत्थोवा तसकाइया अपज्जत्तगा' सर्वस्तोकाः सर्वेभ्योऽल्पाः सकायिकाः अपर्याप्तकाः भवन्ति तेषां पूर्ववत् अन्यकायापेक्षया अल्पत्वात् 'तेउकाइया अपज्जत्तगा असंखेज्जगुणा' तेजस्कायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तेः तेषामसंख्येयलोकाकाशप्रदेश प्रमाणत्वात् तेभ्यः 'पुढविकाइया अपज्जत्तगा विसेसाहिया' पृथिवीकायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति प्रागुक्तयुक्तेः, " ८४ M श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन सकायिकों, पृथिवीकायिकों, अष्कायिकों, तेजस्कायिकों, वायुकायिकों, वनस्पति कायिकों तथा कायिकों के अपर्याप्त जीवों में से कौन किससे अल्प हैं ? कौन किससे बहुत हैं कौन किससे तुल्य हैं ? कौन किससे विशेषाधिक हैं ? सकायिक अपर्याप्त सब श्री भगवान् उत्तर देते हैं - हे गौतम ! से कम हैं, क्योंकि अन्य काय के जीवों को अपेक्षा उनकी संख्या अल्प हो होती है । उनकी अपेक्षा तेजस्काय के अपर्याप्त असंख्यात गुणा हैं, इसके लिए युक्ति पहले ही कही जा चुकी है, अर्थात् वे असंख्यात लोकाकाशों के प्रदेशों की राशि के बराबर हैं । उनकी अपेक्षा पृथिवीकाय के अपर्याप्त विशेषाधिक हैं, इसका कारण पहले बतलाया श्री गौतमस्वामी प्रश्न ४२ छे - भगवन् ! म सहायिओ, पृथ्वी अयिओ, જળકાયિકા, વાયુકાયિકા, વનસ્પતિકાયિકા, તથા ત્રસકાયિકાના અપર્યંત જીવા માંથી કાણુ કેાનાથી અલ્પ આછા કાણુ કાનાથી ઘણા, કેણુ કાનાથી તુલ્ય, કાણુ કેાનાથી વિશેષાધિક છે ? શ્રી ભગવાન્ ઉત્તર આપે છે—હે ગૌતમ ! ત્રસકાયિક અપર્યાપ્ત બધાથી ઓછા છે, કેમકે અન્યકાયના જીવની અપેક્ષાએ તેમની સખ્યા અલ્પ હાય છે. તેમની અપેક્ષાએ તેજસ્કાયના અપર્યાપ્ત અસ ખ્યાત ગુણા છે, તે માટે યુક્તિ આગળજ કRsિદીધ છે અર્થાત્ તેઓ ખધા અસ`ખ્યાત લેાકાકાશના પ્રદેશોની રાશિના બરાબર છે. તેઓની અપેક્ષાએ પૃથ્વીકાયના અપર્યાપ્ત વિશે શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy