SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ३ सू.५ कायद्वारनिरूपणम् तेभ्यः ‘आउकाइया अपज्जत्तगा विसेसाहिया' अकायिकाः अपर्याप्तकाः विशेपाधिका भवन्ति, तेभ्यो 'वाउकाइया अपज्जत्तगा विसेसाहिया' वायुकायिकाः अपर्याप्तका विशेषाधिका भवन्ति, तेभ्यो ‘वणस्सइकाइया अपजत्तगा अणंतगुणा' वनस्पतिकायिका अपर्याप्तका अनन्तगुणा भवन्ति तेषामनन्तगुणत्वात् 'सकाइया अपज्जत्तगा विसे साहिया' सकायिकाः अपर्याप्तकाः विशेषाधिकाः भवन्ति प्रागुक्तयुक्तेः पृथिवीकायिकादीनामपि तत्र समावेशात् , अथ समुच्चयजीवानामेव पर्याप्तकानामल्पवहुत्वं प्ररूपयति-'एएसि णं भंते ! सकाइयाणं' हे भदन्त ! एतेषां खलु सकायिकानाम् 'पुढविकाइयाणं' पृथिवीकायिकानाम् 'आउकाइयाणं' अप्कायिकानाम् 'तेउकाइयाणं' तेजस्कायिकानाम् 'वाउकाइयाणं' वायुकायिकानाम् , 'वणस्सइकाइयाणं' वनस्पतिकायिकानाम् 'तसकाइयाणं' त्रसकायिकानाम् द्वीन्द्रियादीनाम् ‘पजत्तगाणं' पर्याप्तकानाम् ‘कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया व, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा ! हे जा चुका है। उनकी अपेक्षा अप्काय के अपर्याप्त विशेषाधिक हैं। उनसे वायुकाय के अपर्याप्त विशेषाधिक हैं । उनसे वनस्पतिकाय के अपर्याप्त अनन्तगुणा हैं, क्योंकि वनस्पतिकायिक जीय अनन्तगुणा हैं, और उनकी अपेक्षा सकायिक अपर्याप्त विशेषाधिक हैं, क्योंकि सकायिकों में वनस्पतिकायिक आदि सभी का समावेश हो जाता है। __ अब समुच्चय पर्याप्तक जीवों का अल्पबहुत्व प्रदर्शित किया जाता है। श्री गौतम स्वामी ने प्रश्न किया-हे भगवन् ! इन सकायिक, पृथ्वीकायिक, अप्कायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक और ब्रसकायिक पर्याप्त जीवों में से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे ધિક છે. તેનું કારણ આગળ બતાવી દિધેલ છે. તેમની અપેક્ષાએ અષ્કાયના અપર્યાપ્ત વિશેષાધિક છે. તેમનાથી વાયુકાયના અપર્યાપ્ત વિશેષાધિક છે તેમનાંથી વનસ્પતિકાયિક અપર્યાપ્ત અનન્ત ગુણ છે, કેમકે વનસ્પતિકાયિક જીવ અનન્ત ગણા છે, અને તેમની અપેક્ષાએ સકાયિક અપર્યાપ્ત વિશેષાધિક છે કેમકે સકાયિકમાં વનસ્પતિકાયિક આદિ બધાને સમાવેશ થઈ જાય છે. હવે સમુચ્ચય પર્યાપ્તક જેનું અલ્પ બહુપણું પ્રદર્શિત કરાય છે શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યો–હે ભગવદ્ આ સકાયિકપૃથ્વીકાયિક, અષ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક અને ત્રસકાયિક પર્યાપ્ત જેમાંથી કે કેનાથી અ૫, અધિક, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy