SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.२ विशेपोपपातनिरूपणम् विरहिताः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं बारसमुहुत्ता' जघन्येन एक समयम् उत्कृष्टेन द्वादशमुहूर्तान् यावत् गर्भव्युत्क्रान्तिक मनुष्याः उपपातेन विरहिताः प्रज्ञप्ताः। गौतमः पृच्छति-वाणमंतराणं पुच्छा' वानव्यन्तराः खलु कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः । इति पृच्छा, भगवान् आह-'गोयमा ?' हे गौतम ! 'जहण्णेणं एगं समयं, उनकोसेणं चउव्वीसं मुहुत्ता' जघन्येन एक समयम् , उत्कृष्टेन चतुर्विंशति मुहूर्तान् यावत् , वानव्यन्तराः उपपातेन विरहिताः प्रज्ञप्ताः । गौतमः पृच्छति-'जोइसियाणं पुच्छा' ज्योतिष्काः खलु कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ता ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता' जघन्येन एकं समयम् , उत्कृष्टेन चतुर्विशति मुहूर्तान् यावत् , 'ज्योतिष्काः उपपातेन विरहिताः प्रज्ञप्ताः। गौतमः पृच्छति-'सोहम्मे कप्पे देवाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! सौधर्मे कल्पे देवाः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः भगवान् आह-'गोयमा !' हे गौतम ! जहण्णेणं एगं सथयं, उक्कोसेणं भगवान-हे गौतम ! जघन्य एक समय तक, उत्कृष्ट चौवीस मुहूर्त्त तक वानव्यन्तरों का उपपात विरह कहा गया है। गौतम-हे भगवन् ! ज्योतिष्क देवों के उपपात का विरह कितने काल तक कहा है ? भगवान्-हे गौतम ! जघन्य एक समय तक, उत्कृष्ट चौवीस मुहूर्त तक। गौतम-हे भगवन् ! सौधर्म कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? भगवान-हे गौतम ! जघन्य एक समय तक, उत्कृष्ट चौवीस मुहूर्ततक શ્રીભગવાન્ –હે ગૌતમ! જઘન્ય એક સમય અને ઉત્કૃષ્ટ બાર મુહૂર્ત સુધીને. શ્રી ગૌતમસ્વામી–હે ભગવન્વાનવ્યન્તર દેવેના કેટલા સમય સુધી ઉપપાતને વિરહ કહેવાય છે? શ્રી ભગવાન – ગૌતમ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ ચાવીસ મુહૂર્ત સુધી વ્યાખવ્યન્તરેને ઉપપાત વિરહ કહેલ છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! જ્યોતિષ્ક દેના ઉપપાતને વિરહ કેટલા કાળ સુધી કહેલ છે ? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય એક સમય સુધી ઉત્કૃષ્ટ ગ્રેવીસ મુહૂર્ત સુધી. प्र० १२१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy