SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे निकाः उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति-'गम्भवक्कंतिय पंचिंदियतिरिक्खजोणियाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता' हे भदन्त ! गर्भव्युत्क्रान्तिक पञ्चेन्द्रियतिर्यग्योनिकाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं एग समयम् उक्को. सेणं बारसमुहुत्ता' जघन्येन एक समयम् उत्कृष्टेन द्वादशमुहूर्तान् यावत् गर्भव्युत्क्रान्तिक पञ्चेन्द्रियतिर्यग्योनिकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति'संमुच्छिममणुस्साणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! संमुच्छिममनुष्याः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता' जघन्येन एकं समयम् उत्कुष्टेन चतुर्विशति मुहूर्तान् यावत् संमूच्छिममनुष्याः उपपातेन विरहिताः प्रज्ञप्ताः । गौतमः पृच्छति-'गम्भवक्कंतिय मणुस्साणं पुच्छा' गर्भव्युत्क्रान्तिकमनुष्याः खलु कियन्तं कालमुपपातेन गौतम-हे भगवान ! गर्भज पंचेन्द्रिय तियचों के उपपात का विरह कितने काल का कहा है ? भगवन्-हे गौतम! जघन्य एक समय, उत्कृष्ट बारह मुहूर्त तक गर्भज पश्चेन्द्रियतियचों का विरह कहा है। गौतम-हे भगवन् ! संमूच्छिम मनुष्यों के उपपात का विरह कितने काल तक कहा है। भगवान्-हे गौतम ! जघन्य एक समय उत्कृष्ट चौवीस मुहूर्त तक। गौतम-हे भगवन् ! गर्भज मनुष्यों के उपपात का विरह कितने काल तक कहा है ? भगवन्-हे गौतम! जघन्य एक समय तक उत्कृष्ट चारह मुहूर्त तक गौतम-हे भगवन् ! वानव्यन्तर देवों का कितने काल तक उपपात का विरह कहा गया है ? શ્રી ગૌતમસ્વામી–હે ભગવન્! ગર્ભજ પંચેન્દ્રિય તિર્યંચના ઉપપાતને વિરહ કેટલા સમયને કહેલ છે? શ્રી ભગવાન-હે ગૌતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ બાર મુહર્ત સુધી ગર્ભજ પંચેન્દ્રિય તિયાને વિરહ સમય કહેલ છે. - શ્રી ગૌતમસ્વામી-હે ભગવન્! સંમૂર્ણિમ મનુષ્યોના ઉપપાતને વિરહ કેટલા કાળ સુધી કહ્યો છે? શ્રીભગવાન્ હે ગૌતમ! જઘન્ય એક સમય સુધી ઉત્કૃષ્ટ ચોવીસ મુહૂર્ત સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન ગર્ભજ મનુષ્યના ઉપપાતને વિરહ કેટલા કાળને કહેલ છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy