SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे टीका - अथ चतुर्थ कायद्वारमधिकृत्याल्पबहुत्वं प्ररूपयितुमाह - 'एएस प भंते ! सकाइयाणं' हे भदन्त ! एतेषां खलु सकायिकानाम् 'पुढविकाइयाणं' पृथिवीकायिकानाम् ' आउकाइयाणं' अष्कायिकानाम् 'तेउकाइयाणं ' तेजस्कायिकानां 'वाउकाइयाणं' वायुकायिकानाम्, 'वणस्सइकाइयाणं' वनस्पतियायिकानाम् 'तसकाइयाणं' सकायिकानाम् ' अकाइयाणं' अकायिकानाम् मध्ये 'कयरे करेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा' अल्पा वा, चहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा' हे गौतम ! 'सव्वत्थोवा तसकाइया' सर्वस्तोकाः - सर्वेभ्योऽल्पाः त्रस - कायिकाः- द्वीन्द्रियादयो भवन्ति, द्वीन्द्रियादीनामेव त्रसकायिकत्वात् तेषाञ्च अन्यकायापेक्षया अल्पत्वात्, 'तेउकाइया असंखेज्जगुणा' तदपेक्षया तेजस्कायिका असंख्येयगुणा भवन्ति तेषाम् असंख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽपि 'पुढविकाइया विसेसाहिया' पृथिवीकायिका विशेषाधिका भवन्ति तेषां टीकार्थ- अब चौथे कायद्वार की अपेक्षा अल्पबहुत्व की प्ररूपणा की जाती है " ८२ गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! ये जो सकायिक अर्थात् काय वाले सामान्य संसारी जीव हैं, तथा पृथिवीकायिक, अप्कायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक, त्रसकायिक और अकायिक अर्थात् काया से रहित सिद्ध जीव हैं, उनमें में कौन किस से अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सब से कम सकायिक अर्थात् हीन्द्रियादि जीव हैं, क्योंकि दीन्द्रियादि ही सकायिक हैं और वे अन्य कायों की अपेक्षा कम होते हैं । इनकी अपेक्षा तेजस्कायिक असंख्यातगुणा हैं, क्योंकि वे असंख्यात लोकाकाश के ટીકા –હવે ચેાથા કાયદ્વારની અપેક્ષાએ અલ્પ અહુત્વની પ્રરૂપણા કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-ભગવન્! જે આ સકાયિક અર્થાત્ કાયાपाणा सामान्य संसारी अप है, तथा पृथ्वीश्रयि, अयि तेनायिक, વાયુકાયિક, વનસ્પતિકાયિક, ત્રસકાયિક, અને અાયિક અર્થાત્ કાયા રહિત સિદ્ધ જીવ છે. તેમાંથી કેણ કાનાથી; ઘણા ઘેાડા સરખા અગર વિશેષાધિક છે. શ્રી ભગવાન્ ઉત્તર આપે છેડે ગૌતમ! બધાથી એછા ત્રસકાયિક અર્થાત્ દ્વીન્દ્રિયાદિ જીવ છે, કેમકે દ્વીન્દ્રિયાદિજ ત્રસકાયિક છે અને તેએ અન્ય કાયિકાની અપેક્ષાએ આછા હૈાય છે. તેમની અપેક્ષાએ તેજસ્કાયિક અસંખ્યાત ગુણા છે, કેમકે તેઓ અસંખ્યાત લેાકાકાશના પ્રદેશેાની ખરાખર છે, પૃથ્વિ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy