________________
-
प्रज्ञापनासूत्र अन्तमुहूर्तम्, गर्भव्युत्क्रान्तिक पञ्चेन्द्रियतिर्यग्योनिकाः खलु भदन्त ! कियन्तं कालं विरहिता उपपातेन प्रज्ञप्ताः ? गौतम ! जघन्येन एकं समयम्, उत्कृष्टेन द्वादशतुहूर्तान, संमूच्छिममनुष्याः खलु भदन्त ! कियन्तं ! कालं विरहिता उपपातेन प्रज्ञप्ताः ? गौतम ! जघन्येन एक समयम्, उत्कृष्टेन चतुर्विंशतिमुहूर्तान, गर्भव्युत्क्रान्तिकमनुष्याणां पृच्छा, गौतम ! जघन्येन एकं समयम् उत्कृष्टेन हिया उववाएणं पण्णत्ता १) हे भगवन् ! संमूच्छिम पंचेन्द्रिय तिर्यच कितने काल तक उपपात से रहित कहे हैं.? (गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं अंतोमुहुत्त) हे गौतम ! जघन्य एक समय उत्कृष्ट अन्तर्मुहूर्त तक (गम्भवक्कंतियपंचिंदियतिरिक्खजोणियाणं भंते ! केवइयं काल विरहिया उववाएणं पण्णत्ता ?) हे भगवन् ! गर्भजपंचेन्द्रिय तिर्यच कितने काल तक उपपात से रहित कहे हैं ? (गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं बारस मुटुत्ता) हे गौतम ! जघन्य एक समय उत्कृष्ट बारह मुहूर्त तक (संमुच्छिममणुस्साणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ) हे भगवन् ! संमूर्छिम मनुष्य कितने काल उपपात से रहित कहे हैं ? (गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता) हे गौतम ! जघन्य एक समय, उत्कृष्ट चौवीस मुहूर्त तक (गन्भक्कं. तियमणुस्सा णं पुच्छा ?) गर्भज मनुष्यों के संबंध में प्रश्न ? (गोयमा!
(समुच्छिम पंचिंदियतिरिक्खजोणियाणं भंते ! केवइयं कालं विरहिया उव. वाएणं पण्णता ?) भगवन् स भूछि पयन्द्रिय तिय य असा समय सुधी S५पातथी २हित स छ ? (गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं अतोमहत्त) गौतम ! धन्य ४ समय, अष्ट मन्तत
(गम्भवकंतिय पंचिंदियतिरिक्खजोणियाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?) 3 लगवन् । पयन्द्रिय तियय डेटा समय सुधा
५पातथी २हित उस छ ? (गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं बारस मुहत्ता) गौतम ! धन्य मे समय, Gट मार मुद्धत सुधी
(संमुच्छिम मणुस्साणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?) હે ભગવન ! સંમૂર્ણિમ મનુષ્ય કેટલા સમય સુધી ઉપપાતથી રહિત કહેલ छ ? (गोयमा ! जहण्णेगं एगं समय, उक्कोसेणं चउवीसं मुहुत्ता) 3 गोतम ! જઘન્ય એક સમય, ઉત્કૃષ્ટ ચોવીસ મુહૂર્ત સુધી
(गन्भवतिय मणुस्साणं पुच्छा ?) . मनुष्याना समयमा प्रश्न ? (गोयमा ! जहण्णेणं एगं समयं, उकोसेणं बारस मुहुत्ता) गौतम ! धन्य
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨