SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् ९४५ पृथिवी नैरयिकाः खलु भदन्त ! कियन्तं कालं विरहिता उपपातेन प्रज्ञप्ता: १ गौतम ! जघन्येन एक समयम्, उत्कृष्टेन मासम् धूमप्रभापृथिवी नैरयिकाः खलु भदन्त ! कियन्तं कालं विरहिता उपपातेन प्रज्ञप्ताः गौतम ! जघन्येन एकं समयम् उत्कृष्टेन द्वौ मास, तमापृथिवी नैरयिकाः खलु भदन्त ! कियन्तं कालं विरहिता उपपातेन प्रज्ञप्ताः ? गौतम ! जघन्येन एकं समयम्, उत्कृष्टेन चतुरोमासान्, अधः सप्तमपृथिवी नैरयिकाः खलु भदन्त ! कियन्तं कालं विरहिताः उपपातेन वाणं पण्णत्ता ?) हे भगवन् ! पंकप्रभा पृथ्वी के नारक कितने काल तक उपपात से रहित कहे हैं ? (गोयमा । जहणणेणं एवं समयं उक्कोसेर्ण मासं) हे गौतम! जघन्य एक समय, उत्कृष्ट एक मास तक (धूमप्पभापुढविनेरइया णं भंते! केवइयं कालं विरहिया उबचाएणं पण्णत्ता ?) हे भगवन् ! धूमप्रभा पृथ्वी के नारक कितने काल तक उपपात से रहित कहे हैं ? (गोयमा ! जहणणेणं एगं समयं, उक्को सेर्ण दो मासा) हे गौतम ! जघन्य एक समय, उत्कृष्ट दो मास तक (तमापुढवि नेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं ?) हे भगवन ! तमःप्रभा पृथ्वी के नारक कितने काल तक उपपात से रहित कहे हैं ? (गोयमा ! जहणणं एवं समयं उक्कोसेणं चत्तारि मासा) हे गौतम ! जघन्य एक समय, उत्कृष्ट चार महिने तक (अहे सत्तमा - पुविनेरइया णं भंते ! केवइयं कालं विरहिया उबवाएणं पण्णत्ता १) सातवीं पृथ्वी के नारक हे भगवन् ! कितने काल तक उपपात से रहित ( पंकप्पा पुढवि नेरइयाणं भंते ! केवईयं कालं विरहिया उववारणं पण्णत्ता ?) હે ભગવન્ ! પંકપ્રભા પૃથ્વીના નારક કેટલા કાળ સુધી ઉપપાતથી રહિત ह्या छे ? (गोयमा ! जहणेणं एगं समयं उक्कोसेण मासं) हे गौतम! धन्य એક સમય ઉત્કૃષ્ટ એક માસ સુધી (धूमप्पभा पुढवि नेरयाणं भंते! केवइयं कालं विरहिया उववाएणं पण्णत्ता १) હે ભગવન્ ! ધૂમપ્રભા પૃથ્વીના નારક કેટલા સમય સુધી ઉપપાતથી રહિત ह्या छे ? ( गोयमा ! जहणणेणं एवं समयं उक्कोसेणं दो मासा) हे गौतम! જઘન્ય એક સમય, ઉત્કૃષ્ટ એ માસ સુધી (तमा पुढवि नेरईयाणं भंते! केवइयं कालं विरहिया उववारणं पण्णत्ता १) હે ભગવન્ ! તમઃપ્રભા પૃથ્વીના નારક કેટલા સમય સુધી ઉપપતિથી રહિત छे ? (गोयमा ! जहणणेणं एवं समयं, उक्कोसेणं चत्तारि मासा) हे गीतभ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ ચાર મહિના સુધી ( अहे सत्तमा पुढवि नेरइयाणं भंते! केवइयं कालं विरहिया उववाएं पण्णत्ता ?) डे लगवन् ! सातभी पृथ्वीना नार। डेंटला सयभ सुधी उ प्र० ११९ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy