SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१६ सामान्यस्कन्धपर्यायनिरूपणम् ९२७ " 9 बुच्चइ - 'जहण्णगुणकालयाणं पोग्गलाणं अणता पज्जवा पण्णत्ता' हे गौतम ! तत् अथ तेनार्थेन एवम् उक्तरीत्या उच्यते यद् जघन्यगुणकालकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः, ' एवं उक्कोसगुणकालए वि' एवम् - जघन्यगुणकालक पुद्गलवदेव उत्कृष्टगुणकालकोऽपि पुद्गलो वक्तव्यः, 'अजहष्णमणुको सगुणकालए वि एवं चेव' अजघन्यानुत्कृष्टगुणकालकोऽपि पुद्गलः एवञ्चैव जघन्यगुणकालकपुलवदेव वक्तव्यः, किन्तु 'णवरं सहाणे छट्टाणवडिए' नवरम् - पूर्वापेक्षया विशेपस्तु स्वस्थाने स्वस्थानापेक्षया षट्स्थानपतितो भवति 'एवं जहा कालवण - पज्जवाणं वतव्वया भणिया तहा सेसाण वि वण्णगंधर सफासाणं वत्तब्वया भाणि - यव्वा' एवम् पूर्वोक्तरीत्या यथा कृष्णवर्णपर्यवानां वक्तव्यता भणिता तथा शेषाणामपि वर्णगन्धरसस्पर्शानाम् वक्तव्यता भणितव्या, 'जाव अजहष्णमणुक्को - सलुक्खे' यावद्-जघन्यरूक्ष उत्कृष्टरूक्ष अजघन्यानुत्कृष्टरूक्षपर्यन्तानां वक्तव्यता अब प्रस्तुत प्रकरण का उपसंहार करते हुए भगवान कहते हैगौतम ! इस कारण से ऐसा कहा जाता है कि जघन्यगुण काले पुद्गलों के अनन्त पर्याय कहे गए हैं इसी प्रकार उत्कृष्टगुण काले पुगल की वक्तव्यता समझना चाहिए । मध्यमगुण काले पुद्गल का कथन भी ऐसा ही है अर्थात् जघन्यगुण के सदृश ही है । विशेषता यह है कि मध्यमगुण काला स्वस्थान में भी षहस्थानपतित होता है, अर्थात् एक मध्यमगुण काले पुद्गल से दूसरे मध्यमगुण काले पुद्गल में कृष्णवर्ण की अनन्तभाग एवं अनन्तगुण हीनता और अधिकता भी हो सकती है क्योंकि मध्यमगुण के अनन्त विकल्प हैं । कृष्ण वर्ण की वक्तव्यता के समान ही शेष वर्णों की, गंधों की, હવે પ્રસ્તુત પ્રકરણના ઉપસંહાર કરતા ભગવાન કહે છે હું ગૌતમ ! આ કામણે એવુ' કહેવાય છે કે જઘન્ય ગુણુ કાળા પુદ્ગલાના અનન્ત પર્યાય કહેવાયેલા છે. એજ પ્રકારે ઉત્કૃષ્ટ ગુણુ કાળા પુદ્ગલની વક્તવ્યતા પણ સમજવી જોઇએ. મધ્યમ ગુણ કાળા પુદ્ગલનું કથન પણ એવું જ છે અર્થાત્ જધન્ય ગુણના સદશ જ છે. વિશેષતા એ છે કે મધ્યમ ગુણુ કાળા સ્વસ્થાનમાં પણ ષટસ્થાન પતિત થાય છે, અર્થાત્ એક મધ્યમ ગુણુ કાળા પુદ્ગલથી ખીજા મધ્યમ ગુણુ કાળા પુદ્ગલમાં કૃષ્ણે વની અનન્ત ભાગ તેમજ અનન્ત ગુણુ હીનતા અને અધિકતા પણ થઈ શકે છે, કેમકે મધ્યમ ગુણના અનન્ત વિકલ્પ છે. શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy