SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ - प्रमेयबोधिनी टीका पद ५ सू.१६ सामान्यस्कन्धपर्यायनिरूपणम् ९२१ हे भदन्त ! तत् केनार्थेन-कथं तावद् एवम्-उक्तरीत्या, उच्यते यद्-अजघन्यानुत्कृष्टप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह'गोयमा ! हे गौतम ! 'अजहण्णमणुक्कोसपएसिए खंधे' अजघन्यानुत्कृष्टप्रदेशिका स्कन्धः, 'अजहण्णमणुकोसपएसियस्स खंधस्स दव्वट्टयाए तुल्ले' अजन्यानुत्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, तथा च प्रत्येक श्च द्रव्यमनन्तपर्यायमितिन्यायेन अजयन्यानुत्कृष्टप्रदेशिकस्कन्धस्यापि द्रव्यत्वेन अनन्तपर्याय संभवात्, 'पएसद्वयाए छट्ठाणवडिए' प्रदेशार्थतया-प्रदेशापेक्षया षट्स्थानपतितो भवति, 'ओगाहणट्टयाए चउट्ठाणवडिए' अवगाहनार्थतया-अवगाहनापेक्षया चतु:स्थानपतितो भवति, 'ठिईए चउट्ठाणवडिए' स्थित्या चतु:स्थानपतितो भवति, 'वग्णाइ अट्टफासपज्जवेहि य छट्ठाणवडिए' वर्णादिभिः, अष्टस्पर्शपर्यवैश्च पटस्थानपतितो भवति, गौतमः पृच्छति-'जहण्णोगाहणगाणं भंते ! पोग्गलाण पुच्छा' हे भदन्त ! जघन्यावगाहनकानाम् एकप्रदेशावगाहनवताम् पुद्गलानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यावगाहनकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः, अनुत्कृष्ट (मध्यम) प्रदेशी स्कंधो के अनन्त पर्याय हैं ? भगवान्-हे गौतम ! एक मध्यमप्रदेशी स्कंध दूसरे मध्यमप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों की अपेक्षा षट्स्थान पतित होता है अवगाहना की अपेक्षा चौस्थानपतित होता है, स्थिति की अपेक्षा भी चौस्थानपतित होता है और वर्ण आदि तथा आठ स्पर्शों की अपेक्षा षटूस्थानपतित होता है। गौतम-हे भगवन् ! जघन्य अवगाहना वाले पुद्गलों के कितने पर्याय हैं ? भगवान्-हे गौतम ! जघन्य अवगाहना वाले पुद्गलों के अनन्त અનુત્કૃષ્ટ (મધ્યમ) પ્રદેશી સ્કલ્પના અનન્ત પર્યાય છે? શ્રી ભગવાન્ હે ગૌતમ ! મધ્યમ પ્રદેશી સ્કન્ધ બીજા મધ્યમ પ્રદેશી સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય થાય છે. પ્રદેશની અપેક્ષાએ સ્થાન પતિત થાય છે. અવગાહનાની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે સ્થિતિની અપેક્ષાએ પણ ચતુસ્થાન પતિત થાય છે અને વર્ણ આદિ તથા આઠ સ્પર્શની અપેક્ષાએ ષસ્થાન પતિત થાય છે. શ્રી ગૌતસ્વામી–હે ભગવન્ ! જઘન્ય અવગાહના વાળા પુદ્ગલેના કેટલા પર્યાય છે? શ્રી ભગવાન હે ગૌતમ! જઘન્ય અવગાહના વાળા પુદ્ગલેના અનન્ત प्र० ११६ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy