SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे कानाम् अनन्तप्रदेशिकपुद्गलस्कन्धानाम् अनन्ता पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-से केणटेणं भंते ! एवं बुच्चइ-जहण्णठिइयाणं अणंतपएसियाणं अणंता पज्जवा पण्णता ?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावद्, एवम्उक्तरीत्या उच्यते यत्, जघन्यस्थितिकानामनन्तप्रदेशिकपुद्गलस्कन्धानामनन्ताः पर्यवा प्रज्ञप्ता ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णठिइए अणंतपएसिए जहण्णठिइयस्स अणंतपएसियस्स दवट्ठयाए तुल्ले' जघन्यस्थितिकोऽनन्तप्रदेशिकः पुद्गलस्कंधो जघन्यस्थितिकस्य अनन्तप्रदेशिकस्य पुद्गलस्कन्धस्य द्रव्यार्थतया तुल्यो भवति, तथा च प्रत्येक द्रव्यमनन्तपर्यायमितिन्यायेन जघन्यस्थितिकानन्तप्रदेशिकपुद्गलस्कन्धस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात्, ‘पएसट्टियाए छहाणवडिए' प्रदेशार्थतया प्रदेशापेक्षया षट्स्थानपतितो भवति, अनन्तप्रदेशिकपुद्गलस्कन्धस्य संख्याता संख्यातानन्तप्रदेशसंभवात् षट्स्थानपतितत्वे बोध्यम्, 'ओगाहणयाए चउठाणवडिए' अवगाहनार्थतया-अवगाहनापेक्षया चतुःस्थानपतितो भवति, जघन्यस्थितिकानन्तप्रदेशिकपुद्गलस्कन्धस्य अवगाहनापेक्षया अनन्तभागगुणहीनाधिकत्वासंभवात, 'ठिईए तुल्ले' स्थित्या तुल्यो भवति उभयेषामपि जघन्य स्थितिकत्वात्, ‘वण्णाइ अट्ठफासेहिय छट्ठाणवडिए' वर्णादिभिः अष्ट स्पशैश्च षट्स्थानपतितो भवति, ‘एवं उकोसठिइए वि' एवम्-जघन्यस्थितिकानन्तप्रदेशिकपुद्गलस्कन्धवदेव उत्कृष्टस्थितिकोऽपि अनन्तप्रदेशिकपुद्गलस्कन्धो भगवान्-हे गौतम अनन्त पर्याय हैं। गौतम-हे भगवन् ! किस कारण ऐसा कहाजाता है ? भगवान्-हे गौतम ! एक जघन्यस्थितिक अनन्तप्रदेशी स्कंध दूसरे जघन्य स्थितिक अनन्त प्रदेशीस्कंध से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों की अपेक्षा से षट्स्थानपतित होता है, अवगाहना की अपेक्षा चतुःस्थानपतित होता है, स्थिति की अपेक्षा तुल्य है, वर्णादि तथा आठ स्पर्शों की अपेक्षा से षट्स्थानपतित होता है। इसी प्रकार શ્રી ભગવાન–હે ગૌતમ! અનન્ત પર્યાય છે શ્રીગૌતમસ્વામી-શા કારણે એમ કહેવામાં આવેલ છે? શ્રી ગૌતમસ્વામી–હે ગૌતમ ! એક જઘન્ય સ્થિતિક અનન્ત પ્રદેશી સ્કન્ધ બીજા જઘન્ય સ્થિતિક અનન્ત પ્રદેશી સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય થાય છે પ્રદેશોની અપેક્ષાએ સ્થાન પતિત થાય છે, અવગાહનાની અપેક્ષાએ ચત સ્થાન પતિત થાય છે. સ્થિતિની અપેક્ષાએ તુલ્ય છે. વર્ણાદિ તથા આઠ પશેની અપેક્ષાએ ષસ્થાન પતિત થાય છે. એ પ્રકારે ઉત્કૃષ્ટ સ્થિતિનું પણ સમજી લેવું જોઈએ. અજઘન્ય-અનુત્કૃષ્ટ અર્થાત્ મધ્યમ રિસ્થતિવાળા અનન્ત શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy