SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ ८६० प्रज्ञापनासूत्रे बोध्यः, किन्तु-'णवरं ठिईए चउठाणवडिए' नवरम्-पूर्वापेक्षया विशेषस्तु स्थित्या चतुःस्थानपतितो भवति, गौतमः पृच्छति-'जहण्णठिइयाणं असंखिज्जपएसियाणं पुच्छा' हे भदन्त ! जघन्यस्थितिकानाम् असंख्येयप्रदेशिकानां पुद्गलस्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवानआह-'गोयमा ! हे गौतम ! 'अणंता पजवा पण्णत्ता' जघन्यस्थितिकानामसंख्येयप्रदेशिकानां पुद्गलस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुच्चइजहण्णठिइयाणं असंखेजपएसियाणं अणंता पज्जवा पण्णत्ता' हे भदन्त ! तत्अथ, केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या उच्यते यत् जघन्यस्थितिकानाम् असंख्येयप्रदेशिकानां पुद्गलस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह-'गोयमा ! हे गौतम ! 'जहण्णठिइए असंखेजपएसिए जहष्णठिइयस्स असंखिजपएसियस्स दबट्टयाए तुल्ले' जघन्यस्थितिकः असंख्येयप्रदेशिका पुद्गल स्कन्धो जघन्यस्थितिकस्य असंख्येयप्रदेशिकस्य पुद्गल स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, तथा च प्रत्येकं द्रव्यमनन्तपर्यायमिति न्यायेन जघन्यस्थितिकासंख्येयप्रदेशिकस्य पुद्गलस्कन्धस्यपि द्रव्यत्वेन अनन्तपर्यायसंभवात्, ‘पएसट्ठयाए चउहाणवडिए' प्रदेशार्थतया-प्रदेशापेक्षया चतुः__गौतम-हे भगवन् ! जघन्य स्थितिक असंख्यातप्रदेशी पुद्गलस्कंधों के कितने पर्याय हैं ? भगवान-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! किसकारण ऐसा कहा जाता है कि जघन्य स्थितिवाले असंख्यातप्रदेशी पुद्गलस्कंध के अनन्त पर्याय हैं ? भगवान्-हे गौतम ! एक जघन्यस्थितिक असंख्यातप्रदेशी स्कंध दूसरे जघन्यस्थितिक असंख्यातप्रदेशी स्कंध से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से चतुःस्थानपतित होता है, अवगहना की પ્રકાર છે, કિન્તુ સ્વાસ્થાનમાં અર્થાત્ સ્થિતિની અપેક્ષાએ તે ચતુઃસ્થાન पतित थाय छे. શ્રી ગૌતમસ્વામી–હે ભગવન ! જઘન્ય સ્થિતિક અસંખ્યાત પ્રદેશી પુદ્ગલ સ્કન્ધના કેટલા પર્યાય છે? શ્રી ભગવાન-હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ શા કારણે એનું કહેવાય છે કે જઘન્ય સ્થિતિવાળા અસંખ્યાત પ્રદેશી પુગલ સ્કલ્પના અનન્ત પર્યાય છે? શ્રી ભગવાન-હે ગૌતમ ! એક જઘન્યસ્થિતિક અસંખ્યાત પ્રદેશી સ્કન્ધ બીજા જઘન્ય સ્થિતિક અસંખ્યાત પ્રદેશી સ્કન્ધથી દ્રવ્યની દષ્ટિએ તુલ્ય શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy