SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ५सू.०१३ परमाणुपुद्गलपर्यायनिरूपणम् ८११ प्रदेशिकस्कन्धानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति ‘से केणटेणं भंते ! एवं वुच्चइ-असंखेज्जपएसियाणं अणंता पज्जवा पण्णता?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या, उच्यते यत्-असंख्येय प्रदेशिकस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'असंखेजपएसिए खंधे असंखेजपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले' असंख्येयप्रदेशिकः स्कन्धः, असंख्येयप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, प्रत्येकञ्च द्रव्यमनन्तपर्यायमितिन्यायेन असंख्येयप्रदेशिकस्कन्धस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात्, 'पएसट्टयाए चउढाणवडिए' प्रदेशार्यतया असंख्येयभागसंख्येयभागसंख्येयगुणासंख्येयगुणैः प्रदेशापेक्षया असंख्येयप्रदेशिकस्कन्धस्य चतुःस्थानपतितत्वमसेयम् 'ओगाहणट्टयाए चउट्ठाणवडिए' अवगाहनार्थतया चतुःस्थानपतितो भवति, अत्रापि असंख्यातसंख्यातभाग संख्यातासंख्यातगुणैश्चतु:स्थानपतितत्वं बोध्यम् 'ठिईए चउट्ठाणवडिए' स्थित्या अवस्थानापेक्षया, असंख्येयप्रदेशिक: स्कन्धश्चतु:स्थानपतितो भवति, 'वण्णाइ उवरिल्लचउफासेहिय छट्ठाणवडिए' गौतम-हे भगवन् ! किस कारण से ऐसा कहा गया है कि असं. ख्यातप्रदेशी स्कंधों के अनन्त प्रदेश हैं ? भगवान्-हे गौतम ? एक असंख्यातप्रदेशी स्कंध दूसरे असंख्यातप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य है । प्रदेशों की अपेक्षा से एक असंख्यात प्रदेशी स्कंध दूसरे असंख्यातप्रदेशी स्कंध से चतुः स्थानपतित होता है, अवगाहना की अपेक्षा से भी चतुःस्थानपतित होता है, अर्थात् असंख्यातभागहीन, संख्यातभागहीन, संख्यातगुण हीन और असंख्यातगुण हीन है। स्थिति की अपेक्षा भी चतु:स्थानपतित है। वर्ण आदि से तथा उपर्युक्त चार शीत, उष्ण, स्निग्ध और रूक्ष स्पर्शो से षट्स्थानपतित होता है। શ્રી ગૌતમસ્વામી-હે ભગવન્! શા કારણે એવું કહ્યું છે કે અસંખ્યાત પ્રદેશી સ્કન્ધના અનન્ત પ્રદેશ છે ? શ્રી ભગવાન – ગૌતમ ! એક અસંખ્યાત પ્રદેશી સ્કન્ધ બીજા અસંખ્યાત પ્રદેશી સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે. પ્રદેશની અપેક્ષાએ એક અસંખ્યાત પ્રદેશી ઔધ બીજા અસંખ્યાત પ્રદેશી સ્કન્ધથી ચતુઃસ્થાન પતિત થાય છે, અવગાહનાની અપેક્ષાએ પણ ચતુઃસ્થાન પતિત થાય છે અર્થાત્ અસંખ્યાત ભાગહીન, સંખ્યાત ભાગહીન, સંખ્યાત ગુણહીન અને અસંખ્યાત ગુણહીન છે. સ્થિતિની અપેક્ષાએ પણ ચતુઃસ્થાન પતિત છે. વર્ણ આદિથી તથા ઉપર્યુક્ત શીત, ઉષ્ણ, સિનગ્ધ અને રૂક્ષ એ ચાર સ્પર્શથી સ્થાન પતિત થાય છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy