SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ % 3A प्रमेयबोधिनी टोका पद ५ सू.१३ परमाणु पुद्गलपर्यायनिरूपणम् ८०१ एवम्-'अह अब्भहिए असंखिज्जइभागअब्भहिए वा, संखिज्जइभागभन्महिए वा, संखिज्जगुण अभहिए वा, असं खिज्जगुणअब्भहिए वा' अथाभ्यधिको यदा विवक्षितस्तदा असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा भवति इति स्थित्यपेक्षया उक्ता ___ अथ कृष्णवर्णपर्यवैः षट्स्थानपतितत्वमाह-'कालवण्णपज्जवेहिं सिय हीणे सिय तुल्ले सिय अब्भहिए' कृष्णवर्णपर्यवैः स्यात्-कदाचित् कश्चिद् हीनो भवति, स्यात्-कदाचित् कश्चित् तुल्यो भवति, स्यात्-कदाचित् कश्चित्अभ्यधिको भवति, तत्र-'जइ हीणे अणतभागहीणे वा, असंखिज्जइभाग होणे वा, संखिज्जइभागहीणे वा, संखिजगुणहीणे वा, असंखिज्जगुणहीणे वा, अणंतगुण हीणे वा' यदा हीनो विवक्षितस्तदा अनन्तभाग हीनो वा, असंख्येयभागहीनो वा, संख्येयभागहीनो वा' संख्येयगुणहीनो वा असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा भवति, तथा च कृष्णादिवर्णपर्यायैः षट्स्थानपतितत्वं भवति एकस्यापि परमाणु पुद्गलस्य पर्यायानन्त्यस्याविरुद्धत्वात्, अथ परमाणोरप्रदेशतया कथं पर्यायानन्त्यम् संभवति पर्यायानन्त्ये नियमतः ख्यात काल तक रह सकता है, अतएव स्थिति की अपेक्षा से एक परमाणु दूसरे परमाणु से चतुःस्थानपतित हीन होता है। अगर अधिक हो तो असंख्यातभाग अधिक, संख्यातभाग अधिक, संख्यातगुण अधिक अथवा असंख्यातगुण अधिक होता है। ___ कृष्ण वर्ण के पर्यायों की अपेक्षा कोई किसी से हीन, कोई किसी से अधिक होता है यदि हीन हो तो अनन्तभाग हीन, असंख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन, असंख्यातगुण हीन, अथवा अनन्तगुण हीन होता है। प्रश्न किया जा सकता है कि प्रदेशहीन परमाणु में अनन्त पर्याय છે અને અધિકથી અધિક અસંખ્યાત કાળ સુધી રહી શકે છે, તેથી જ સ્થિતિની અપેક્ષાએ એક પરમાણુ બીજા પરમાણુથી ચતુઃસ્થાન પતિત હીન થાય છે. અગર અધિક થાય તે અસંખ્યાત ભાગ અધિક, સંખ્યાત ભાગ અધિક સંખ્યાત ગુણ અધિક અથવા અસંખ્યાત ગુણ અધિક થાય છે. કૃષ્ણ વર્ણના પર્યાયની અપેક્ષાએ કેઇ કેઈનાથી હીન, કેઈ કેઈનાથી તુલ્ય અથવા કઈ કઈનાથી અધિક થાય છે. જે હીન થાય તે અનન્તભાગહીન અસંખ્યાત ભાગહીન સંખ્યાત ભાગહીન સંખ્યાત ગુણહીન અસંખ્યાત ગુણ હીન અથવા અનન્ત ગુણ હીન થાય છે, પ્રશ્ન કરી શકાય છે કે પ્રદેશ હીન પરમાણુમાં અનન્ત પર્યાયને શી રીતે प्र० १०१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy