SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ५ सू.१२ अजीवपर्यायनिरूपणम् परमाणु पुग्गला' अनन्ता परमाणुपुद्गला भवन्ति 'अणंता दुपएसिया खंधा जाव अणंता दसपएसिया खंधा' अनन्ता द्विप्रदेशिकाः स्कन्धाः, यावद्अनन्ता स्त्रिप्रदेशिकादि नव प्रदेशिकान्ताः स्कन्धाः, अनन्ताः दश प्रदेशिकाः स्कन्धाः, 'अणंता संखिज्ज पएसिया खंधा' अनन्ताः संख्येयप्रदेशिकाः स्कन्धाः, 'अणंता अणंतपएसिया खंधा' अनन्ताः अनन्तप्रदेशिकाः स्कन्धा भवन्ति, प्रकृतमुपसंहरबाह-'से तेणटेणं गोयमा ! एवं वुच्चइ-ते णं नो संखेज्जा, नो असंखेज्जा, अणंता ! हे गौतम ! तत्-अथ, तेनार्थेन, एवम्-उक्तरीत्या, उच्य ते यत्-खलु स्कन्धादयो नो संख्येयाः, नो वा असंख्येयाः, अपि तु अनन्ता भवन्ति इत्याशयः ॥सू० १३॥ परमाणु पुद्गल पर्याय वक्तव्यता __मूलम् -परमाणुपोग्गलाणं भंते ! केवइया पज्जवा पण्णत्ता? गोयमा ! परमाणुपोग्गलाणं अगंता पजवा पण्णत्ता, से केणट्रेणं भंते ! एवं बुच्चइ-परमाणुपोग्गलाणं अणंता पज्जवा पण्णता? गोयमा ! परमाणुपोग्गले परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले, पएसट्रयाए तुल्ले, ओगाहणट्टयाए तुल्ले ठिईए सिय हीणे, सिय भगवान् -हे गौतम ! परमणुपुद्गल अनन्त हैं, द्वि प्रदेशी स्कंध अनन्त हैं, यावत् दसप्रदेशी स्कंध अनन्त हैं अथति त्रिप्रदेशी, चारप्रदेशी, पंचप्रदेशी छह प्रदेशी, सातप्रदेशी, आठप्रदेशी, नौप्रदेशी, दशप्रदेशी स्कंध अनन्त हैं । इसी प्रकार संख्यातप्रदेशी स्कंध अनन्त है, असंख्यातप्रदेशी स्कंध अनन्त हैं और अनन्तप्रदेशी स्कंध भी अनन्त हैं । उपसंहार करते हुए कहते हैं-हे गौतम ! इस कारण ऐसा कहा जाता है कि स्कंध आदि संख्यात नहीं हैं असंख्यात भी नहीं हैं, परन्तु अनन्त है ॥ १२ ॥ શ્રી ભગવાન–હે ગૌતમ ! પરમાણુ પુદ્ગલ અનન્ત છે, દ્વિદેશી સ્કન્ધ અનંત છે, યાવત્ દશ પ્રદેશી સ્કન્ધ અનન્ત છે, અર્થાત્ ત્રિપ્રદેશી, ચાર પ્રદેશી પંચ પ્રદેશ, છ પ્રદેશી, સાત પ્રદેશી, આઠ પ્રદેશી, ની પ્રદેશી સ્કા અનંત છે. એ જ પ્રકારે સંખ્યાત પ્રદેશી સ્કન્ધ અનત છે, અસંખ્યાત પ્રદેશી સ્કન્ય અનન્ત છે અને અનન્ત પ્રદેશી સ્કન્ધ પણ અનન્ત છે. ઉપસંહાર કરતા પ્રભુ કહે છે–હે ગૌતમ ! એ કારણે એવું કહેવાય છે કે સ્કન્ધ આદિ સંખ્યાત નથી. અસંખ્યાત પણ નથી પરંતુ અનન્ત છે ૧૨ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy