SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ ७८० प्रज्ञापनासूत्र अथ रूप्यजीवपर्यवान् प्ररूपयितुमाह-'रूवि अजीपज्जवाणं भंते ! कइविहा पण्णत्ता ? हे भदन्त ! रूप्यजीपर्यवाः खलु कतिविधाः प्रज्ञप्ताः ? भगवान् आहगोयमा ! 'हे गौतम ! 'चउविहा पण्णत्ता' रूप्य जीवपर्यवा श्चतुर्विधाः प्रज्ञप्ताः, 'तं जहा-खंधा, 'खंधदेसाः खंधपएसा, परमाणुपोग्गला' तद्यथा-स्कन्धाः स्कंधदेशाः, स्कन्ध प्रदेशाः परमाणु पुद्गलाश्च, गौतमः पृच्छति-'ते णं भंते ! कि संखेज्जा, असंखेज्जा अणंता ? 'हे भदन्त ! ते खलु स्कन्धादयः प्रत्येकं किं संख्येयाः असंख्येयाः अनन्ता वा भवन्ति ? भगवानाह-'गोयमा!' हे गौतम ! 'नो संखेजा, नो असंखेजा, अणंता' स्कन्धादयो नो संख्येयाः, नो वा असंख्येयाः अपि तु अनन्ता भवन्ति, गौतमस्तत्र कारणं पृच्छति-से केणटेणं भंते ! एवं वुच्चइनो संखेज्जा, नो असंखेज्जा, अणंता ? 'हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद्, एवमुक्तरीत्या, उच्यते यत्-स्कन्धादयो नो संख्येयाः, नो वा असंख्येयाः अपि तु अनन्ता भवन्तीति ? भगवान् आह-'गोयमा ! हे गौतम ! 'अणंता गौतम स्वामी प्रश्न करते हैं-भगवन् ! रूपो-अजीव के कितने पर्याय कहे है ? भगवानू ! उत्तर देते हैं-हे गौतम ! रूपी-अजीव के पर्याय चार प्रकार के कहे हैं-स्कंध, स्कंधदेश, स्कंध प्रदेश और परमाणुपुद्गल। गौतम-हे भगवन् ! स्कंध आदि क्या संख्यात हैं, या असंख्यात हैं अथवा अनन्त हैं ? भगवान्-हे गौतम ! न संख्यात हैं, न असंख्यात हैं, किन्तु अनन्त होते हैं। गौतम-हे भगवन् ! किसकारण से ऐसा कहा जाता है, कि स्कंध आदि संख्यात नहीं असंख्यात भी नहीं परन्तु अनंत हैं ? શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન ! રૂપી અજીવના કેટલા પર્યાય हा छ ? શ્રી ભગવાન્ ઉત્તર આપે છે-હે ગૌતમ ! રૂપી અજીવના પર્યાય ચાર પ્રકારના કહ્યા છે-છે-કલ્પ, સ્કન્ધદેશ, સ્કન્ધ પ્રદેશ, અને પરમાણુ પુદ્ગલ. શ્રી ગૌતમ-હે ભગવન્! સ્કન્ધ આદિ શું સંખ્યાત છે અગર અસંખ્યાત છે અથવા અનન્ત છે? श्री भगवान्- गौतम ! न सण्यात छ, न मन्यात छ, ५७ मन. त हाय छे. શ્રી ગૌતમ–હે ભગવન્! શા કારણે એમ કહેવાય છે કે સ્કન્ધ આદિ સંખ્યાત નહીં અસંખ્યાત પણ નહીં પરંતુ અનન્ત છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy