________________
प्रमेयबोधिनी टीका पद ५ सू.१२ अजीवपर्यायनिरूपणम्
७७७ शिकाः स्कन्धा, तत् तेनार्थेन गौतम ! एवमुच्यते-ते खलु नो संख्येयाः, नो असंख्येया अनन्ताः।
टीका--जीवपर्यवप्ररूपणानन्तरं सम्प्रति अजीवपर्यवान् प्ररूपयितुमाह'अजीव पज्जवाणं भंते ! कइविहा पण्णत्ता ?' हे भदन्त ! अजीवपर्यवाः खलु कति विधाः प्रज्ञप्ताः ? भगवान् आह-'गोयमा ! 'हे गौतम ! 'दुविहा पण्णत्ता' अजीव पर्यवाः द्विविधाः प्रज्ञप्ताः, 'तं जहा-रूवि अजीवपज्जवाय' अरूवि अजीव पज्जया य, तद्यथा-रूप्यजीवपर्यवाश्व, अरूप्यजीवपर्यवाश्च, तत्र रूपम् विद्यते येषां ते रूपिणः, रूपमिति गन्धरसस्पर्शानामप्युपलक्षणं बोध्यम्, ते च ते अजीवाश्चेति रूप्यजीवास्तेषां पर्यवाः पर्यायाः, रूप्यजीवपर्यवाः पुद्गलपर्याया इत्यर्थः स्कंध हैं (से तेणटेणं गोयमा ! एवं वुच्चइ ते णं नो संखेज्जा नो असंखेज्जा, अणंता) इस कारण हे गौतम ! ऐसा कहा जाता है कि वे न संख्यात हैं, न असंख्यात हैं अनन्त हैं ! ॥ १२ ॥
टीकार्थ-जीवों के पर्यायों की प्ररूपणा के अनन्तर अब अजीवों के पर्यायों का निरूपण किया जाता है
गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! अजीवपर्याय कितने प्रकार के है ? भगवान् ने उत्तर दिया है गौतम ! दो प्रकार के कहे हैं-रूपी-अजीव पर्याय और अरूपी-अजीवपर्याय । जिनमें रूप हो वे रूपी कहलाते हैं। यहां 'रूप' शब्द गंध, रस और स्पर्श का उपलक्षण है, अतएव आशय यह हुआ कि जिसमें रूप, गंध, रस स्पर्श हो वह रूपी कहलाता है । रूपयुक्त अजीव को रूपी अजीवकहते हैं । रूपी-अजीव पुद्गल ही होता है, अतएव रूपी-अजीब के पर्याय २४५ छ (से तेणठेणं गोयमा एवं बुच्चइ तेणं नो संखेज्जा' नो असंखेज्जा, अणंता) से ४२ॐ गौतम! से उपाय छ है ते। न स ज्यात छ, ન અસંખ્યાત છે પણ અનત છે ! ૧૨ છે
ટીકાથજીના પર્યાની પ્રરૂપણના પછી હવે અજીના પર્યાનું નિરૂપણ કરાય છે - શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! અજીવ પર્યાય કેટલા પ્રકારના ४ा छ ?
શ્રી ભગવદ્ –હે ગૌતમ ! બે પ્રકારના કહ્યા છે-રૂપી અજીવ પર્યાય અને અરૂપી અજીવ પર્યાય. જેમાં રૂપ હોય છે તે રૂપી કહેવાય છે. અહિં રૂપ, શબ્દ, રસ, ગંધ અને સ્પર્શનું ઉપલક્ષણ છે, તેથી જ આશય એ થયો કે જેમાં રૂપ ગંધ રસ અને સ્પર્શ હોય તે રૂપી કહેવાય છે. રૂપ યુક્ત
प्र० ९८
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨