SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ ७६७ प्रमेयबोधिनी टीका पद ५ सू.११ मनुष्यपर्यायनिरूपणम् गौतमः पृच्छति-'जहण्णोहिनाणीणं भंते ! मणुस्साणं केवइया पज्जवर पण्णता ?' हे भदन्त ! जघन्यावधिज्ञानिनां मनुष्याणां कियन्तः पर्यवाः प्रज्ञप्ता ? भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पन्जवा पण्णत्ता' जघन्यावधिज्ञानिनां मनुष्याणामनन्ताः पर्यवाः प्रज्ञप्ताः गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुच्चइ-जहण्णोहिनाणीणं मणुस्साणं अणंता पजवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत्, एवम्-उक्तरीत्या, उच्यते यत्-जघन्यावधिज्ञानिनां मनुष्याणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-गोयमा !' हे गौतम ! 'जहण्णोहिनाणी मणुस्से जहण्णोहिनाणिस्स मणूसस्स दवट्टयाए तुल्ले' जघन्यावधिज्ञानी मनुष्यो जघन्यावधिज्ञानिनो मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए तिहाणवडिए' अवगाहनार्थतया-शरीरोच्छ्यापेक्षया, त्रिस्थानपतितो भवति, 'ठईए तिहाणवडिए' स्थित्या-आयुकर्मानुभवलक्षणस्थित्यपेक्षया, त्रिस्थानपतितो भवति, 'वण्णगंधरसफासपज्जवेहि वर्णगन्धरसस्पर्शपर्यवैः 'दोहिं नाणेहिं छट्ठाणवडिए' वर्णगन्धरसस्पर्शपर्यवैः, द्वाभ्यां ज्ञानाभ्याम्-मति श्रुतज्ञानरूपाभ्यां षट्स्थानपतितो भवति, 'ओहिनाणपज्जवेहिं तुल्ले' अवधिज्ञानपर्यवस्तुल्यो भवति, 'मणपजवनाणपजवेहि छट्ठाणबडिए' मनः पर्यवज्ञानपर्यवै षट्स्थानपतितो भवति, 'तिहिं दंसणेहिं छटाणवडिए' त्रिभिदर्शनैः षट्स्थानपतितो भवति, गौतम-हे भगवन् ! जघन्य अवधिज्ञानी मनुष्य के कितने पर्याय हैं ? भगवान हे गौतम ! अनन्त पर्याय कहे हैं, गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान्हे गौतम ! जघन्य अवधिज्ञानी मनुष्य जघन्य अवधि ज्ञानी मनुष्य से द्रव्य और प्रदेशों की दृष्टि से तुल्य होता है, अवगाहना की दृष्टि से त्रिस्थानपतित, स्थिति की दृष्टि से त्रिस्थानपतित वर्ण, रस, गंध और स्पर्श के पर्यायों से तथा दो ज्ञानों से षट्स्थानશ્રી ગૌતમસ્વામી-હે ભગવન્! જઘન્ય અવધિજ્ઞાની મનુષ્યના કેટલા પર્યાય છે? શ્રી ભગવાન – ગૌતમ અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવાન! એમ કહેવાનું શું કારણ છે? શ્રી ભગવાન – ગૌતમ ! જઘન્ય અવધિજ્ઞાન મનુષ્ય જઘન્ય અવધિજ્ઞાની મનુષ્યથી દ્રવ્ય અને પ્રદેશની દષ્ટિએ તુલ્ય થાય છે, અવગાહનાની દષ્ટિએ ત્રિસ્થાન પતિત, સ્થિતિની દષ્ટિએ ત્રિસ્થાન પતિત, વર્ણ, રસ; ગંધ સ્પર્શના શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy