SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू. ११ मनुष्यपर्यायनिरूपणम् ७६१ aise' अवगाहनार्थतया - शरीरोच्छ्रयापेक्षया, चतुःस्थानपतितो भवति, 'आइल्लेहिं चउहिं नाणेहिं छट्टाणवडिए' आद्यैश्चतुर्भिर्ज्ञानैः षट्स्थानपतितो भवति, 'केवलनाणपज्जवेहिं तुल्ले' केवलज्ञानपर्यवैस्तुल्यो भवति, 'तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए' त्रिभिर्ज्ञान :- मत्यज्ञानता ज्ञानविभङ्गज्ञानरूपैः, त्रिभिदर्शनै: पदस्थानपतितो भवति, 'केवलदंसणपज्जवेहिं तुल्ले' केवलदर्शनपर्यंवस्तुल्यो भवति, गौतमः पृच्छति - 'जहण्णगुणकालयाणं भंते ! मणुस्साणं केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! जघन्यगुणकालकानां मनुष्याणां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह - 'गोयमा !' हे गौतम ! 'अनंता पज्जवा पण्णत्ता' जघन्यगुणकालकानां मनुष्याणामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति - 'सेकेण भंते ! एवं बुच्चर - जहण्णगुणकालगाणं मणुस्साणं अनंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत् - अथ, केनार्थेन व थं तावत्, एवम् उक्तरीत्या, उच्यते यत् - जघन्यगुणकालकानां मनुष्याणामनन्ताः पर्यवाः : प्रज्ञप्ताः ? इति, भगवान् आह - 'गोयमा !' हे गौतम ! 'जहण्णगुणकालए मणूसे जहण्णगुणकालगस्स मणूसस्स दव्वट्टयाए तुल्ले' जवन्यगुणकालको मनुष्यो जघन्यगुणकालकस्य मनुष्यस्य ज्ञानों से षट्स्थानपतित होता है, केवलज्ञान के पर्यायों से तुल्य, तीन अज्ञानों से षट्स्थान पतित, तीन दर्शनों से षट्स्थानपतित और केवलदर्शन के पर्यायों से तुल्य होता है । गौतम - हे भगवन् ! जघन्यगुण काले मनुष्य के कितने पर्याय कहे गए हैं ? भगवान् - हे गौतम ! अनन्त पर्याय कहे गए हैं । गौतम - हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान् - हे गौतम! एक जघन्यगुण काला मनुष्य दूसरे जघन्य गुण काले मनुष्य से द्रव्य की दृष्टि से तथा प्रदेशों की दृष्टि से પતિત થાય છે, શરૂઆતના ચાર જ્ઞાનાથી ષડ્થાન પતિત થાય છે, કેવલ જ્ઞાનના પર્યાયાથી તુલ્ય, ત્રણ અજ્ઞાનેથી ષડ્થાન પતિત, ત્રણ દર્શાનાથી ષસ્થાન પતિત અને કેવળ દનના પર્યાયથી તુલ્ય થાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! જઘન્ય ગુણુ કાળા મનુષ્યના કેટલા પર્યાય उडेला छे ? શ્રી ભગવાન્—હૈ ગૌતમ ! અનન્ત પર્યાય કહેલા છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! એમ કહેવાનુ શુ કારણ છે ? શ્રી ભગવાન—હે ગૌતમ ! એક જઘન્ય ગુણુ કાળા મનુષ્ય ખીજા જઘન્ય ગુણુ કાળા મનુષ્યથી દ્રવ્યની દૃષ્ટિએ તથા પ્રદેશેાની દૃષ્ટિએ તુલ્ય થાય છે, प्र० ९६ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy