SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सु. ११ मनुष्यपर्याय निरूपणम् ७४१ अन्नाणी सुयअन्नाणा वि भाणियव्वे, जहा ओहिनाणी तहा विभंगनाणी वि भाणियव्वे, चक्खुदंसणी, अचक्खुदंसणी य जहा आभिणिबोहियणाणी, ओहिदंसणी जहा ओहिनाणी, जत्थ नाणा तत्थ अन्नाणा नत्थि, जत्थ अन्नाणा तत्थ नाणानत्थि, जत्थ दंसणा तत्थ णाणा वि अण्णाणा वि, केवलनाणीणं भंते! मनुस्साणं केवइया पजवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता, से केणटुणं भंते ! एवं बुच्चइ - केवलनाणीणं मणुस्साणं अनंता पजवा पण्णत्ता ? गोयमा ! केवलनाणी मणूसे केवलनाणिस्स मणूसस्स दब्वट्टयाए तुल्ले, पएस टूयाए तुल्ले ओगाहणट्टयाए चउट्टाणवडिए, ठिईए तिट्टाणव डिए, वण्णगंधरसफा सपज्जवेहिं छट्टाणवडिए, केवलनाणपज्जवे हिं केवलदंसणपज्जवेहि य तुल्ले, एवं केवलदंसणी वि मणूसे भाणियव्वे, वाणमंतरा जहा असुरकुमारा, एवं जोइसियवेमा निया नवरं सट्टाणे ठिईए तिद्वाणवडिए भाणियव्वे, से तं जीवपज्जा | सू० ११॥ छाया - जघन्यावगाहनकानां भदन्त ! मनुष्याणां कियन्तः पर्यवाः प्रज्ञप्ताः ? गौतम ! अनन्ताः पर्यवाः प्रज्ञप्ताः, तत् केनार्थेन भदन्त ! एव मुच्यते - जघन्या मनुष्यपर्याय वक्तव्यता शब्दार्थ - ( जहण्णो गाहणगाणं भंते ! मणुस्साणं केवइया पज्जवा पण्णत्ता ?) हे भगवन् ! जघन्य अवगाहना वाले मनुष्यों के कितने पर्याय कहे हैं ? (गोयमा ! अनंता पजवा पण्णत्ता) हे गौतम! अनन्त पर्याय कहे हैं ( से केणट्टेणं भंते! एवं बुच्चइ-जहण्णोगाहणगाणं મનુષ્ય પર્યાય વક્તવ્યતા शब्दार्थ - (जहण्णोगाहणगाणं भंते! मणुस्साणं केवइया पज्जवा पण्णत्ता ? ) डे लगवन् ! धन्य अवगाहुनावाणा मनुष्योना डेंटला पर्याय ह्या छे ? (गोयमा ! अणता पज्जवा पण्णत्ता) हे गौतम! अनन्त पर्याय उद्या छे (से केणट्टेणं भंते ! एवं बुच्चइ - जहण्णोगाहणगाणं मणूस्साणं अनंता पज्जवा पण्णत्ता ?) हे भगवन् ! शा શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy