SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ ७२२ प्रज्ञापनासूत्रे हणट्टयाए तुल्ले' अवगाहनार्थतया शरीरोच्छ्यरूपतया तुल्यो भवति उभयेषामपि जघन्यावगाहनकत्वात् किन्तु 'ठिईए तिट्ठाणवडिए' स्थित्या-आयुः कर्मानुभवलक्षणस्थित्यपेक्षया, त्रिस्थानपतितो भवति न तु चतुः स्थानपतितः, पञ्चेन्द्रियतिर्यग्योनिकस्य संख्येयवर्षायुष्कस्यैव जघन्यावगाहनकत्वेन असंख्येयवर्षायुष्कस्य जघन्यावगाहनकत्वाभावात् तत्र कारणन्तु असंख्येयवर्षायुष्काणाम् पञ्चेन्द्रियतिरश्वां महाशरीरतया कङ्ककुक्षिपरिणामत्वेन पुष्टाहारत्वात् प्रबलधातूपचयाच्च तेषां प्रभूतशुक्रनिषेकसद्भावः, शुक्रनिषेकानुसारेण च तिर्यग्मनुष्याणामुस्पत्ति समयेऽवगाहना भवतीति न तेषां जघन्यावगाहना संभवति अपितु संख्येयवर्पायुष्काणामेव तदवगाहना, संख्येयवर्षायुषश्च स्थित्यपेक्षया त्रिस्थानपतितएव भवन्ति न चतुःस्थानपतिताः, तदभिलापाश्च पूर्वोपदर्शित दिशाऽवसेयाः, 'वण्णगंधरसफासपज्जवेहिं दोहिं नाणेहि वर्णगन्धरसस्पर्शपर्यवैः, द्वाभ्यां ज्ञानाभ्यां-मतिश्रुतल. क्षणाभ्याम् 'दोहिं अन्नाणेहिं, दोहिं दंसणेहिं छट्ठाणवडिए' द्वाभ्यामज्ञानाभ्याम्भी तुल्य है क्यों कि दोनों ही जघन्य अवगाहना वाले है किन्तु स्थिति अर्थात् आयु संबंधी कालमर्यादा की अपेक्षा त्रिस्थानपतित होता है, चतुःस्थानपतित नहीं होता क्योंकि जघन्य अवगाहना वाला पंचेन्द्रिय तिर्यंच संख्यात वर्षों की आयु वाला ही होता है, असंख्यात वर्षों की आयु वाले के जघन्य अवगाहना नही होती। इसी से यहां जघन्य अवगाहना वाले को स्थिति की अपेक्षा त्रिस्थानपतित कहा है। उन स्थानों का उच्चारण पहले के समान समझ लेना चाहिए अर्थात् असंख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन और असंख्यातभाग अधिक, संख्यातभाग अधिक तथा संख्यातगुण अधिक । वह वर्ण, गंध, रस और स्पर्श के पर्यायों से, मति-श्रुत रूप दो ज्ञानों से, मत्यज्ञान और श्रुताज्ञान रूप दो अज्ञानों બને જઘન્ય અવગાહનાવાળા છે, પણ સ્થિતિ અર્થાત આયુસંબંધિ કાળ મર્યાદાની અપેક્ષાએ ત્રિસ્થાન પતિત થાય છે, ચતુઃસ્થાન પતિત નથી થતાં, કેમકે જઘન્ય અવગાહનાવાળા પંચેન્દ્રિય તિર્યંચ સંખ્યાત વર્ષોની આયુષ્યવાળા જ બને છે, અસંખ્યાત વર્ષોની આયુવાળાની જઘન્ય અવગાહના નથી થતી. તેથીજ અહીં જઘન્ય અવગાહનાવાળાને સ્થિતિની અપેક્ષાએ ત્રિસ્થાન પતિત કહ્યા છે. તે ત્રિસ્થાનના ઉચ્ચારણ પહેલાની જેમ સમજી લેવાં જોઈએ, અર્થાત્ અસંખ્યાત ભાગહીન, સંખ્યાત ભાગહીન, સંખ્યાત ગુણહીન અને અસંખ્યાત ભાગ અધિક, સંખ્યાત ભાગ અધિક તથા સંખ્યાત ગુણ અધિક. તે વર્ણ, ગંધ રસ અને સ્પર્શના પર્યાયેથી, મતિ-ગૃત રૂપ બે જ્ઞાનથી, મત્યજ્ઞાન અને શ્રુતા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy