SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ मज्ञ पिनासूत्रे ६६४ पेक्षया जघन्यावगाहनकोऽसुरकुमारो जघन्यावगाहनकस्यासुरकुमारस्य असंख्येय. भाग होनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुण हीनो वा भवति, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा भवति इति भावः, 'वण्णाइहिं छट्ठाणव. डिए' वर्णादिभिः-वर्णगंधरसस्पर्शपर्यवैः जघन्यावगाहनकोऽसुरकुमारः षट् स्थानपतितो भवति तदभिलापश्च पूर्ववदेव बोध्यः, 'आभिणिबोहियनाणपज्जवेहिं' आभिनिबोधिकज्ञानपर्यवैः, 'सुयनाणपजवेहि श्रुतज्ञानपर्यवैः 'ओहिनाणपज्ज वेहि' अवधिज्ञानपर्यवैः, 'तिहिं अन्नाणेहि' त्रिभिरज्ञानैः-मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणाज्ञानः 'तिहिं दंसणेहि य छहाणवडिए' त्रिभिर्दर्शनैश्च-चक्षुरचक्षुरवधिलक्षणदर्शनपर्यवैः जघन्यावगाहनकोऽसुरकुमारः षट्स्थानपतितो भवति, तथा च मतिज्ञानीभिः जघन्यावगाहनकोऽसुरकुमारो जघन्यावगाहनकस्यासुरकुमारस्य अनन्तभाग हीनो वा, असंख्येयभाग हीनो वा, संख्येयभाग हीनो वा, संख्येयगुण हीनो वा, असंख्येयगुण हीनो वा, अनन्तगुण होनो वा भवति, अनन्तभागाभ्यधिको वा, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, असंख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन अथवा असंख्यातगुण हीन होता हैं और यदि अधिक हैं तोअसंख्यात भाग अधिक, संख्यातभाग अधिक संख्यातगुण अधिक या असंख्यातगुण अधिक होता है । वर्ण, गंध, रस, स्पर्श के पर्यायों से तथा आभिनिबोधिकज्ञान, श्रुतज्ञान, अवधिज्ञान तीन अज्ञानों और तीन दर्शनों के पर्यायों से षटूस्थानपतित होता है, अर्थात् एक जघन्य अवगाहनावाला असुरकुमार दूसरे जघन्य अवगाहना वाले असुरकुमार से अनन्त भागहीन असंख्यात भाग हीन संख्यात भाग हीन संख्यातगुणहीन असंख्यात गुण हीन अथवा अनन्तगुण हीन होता है, अगर अधिक हो तो अनन्तभाग अधिक, असंख्यातभाग अधिक, संख्यातઅથવા અસંખ્યાત ગુણહીન થાય છે અને જે અધિક છે તે અસંખ્યાત ભાગ અધિક સંખ્યાતભાગ અધિક, સંખ્યાતગુણ અધિક અથવા અસંખ્યાત ગુણ અધિક थाय छे. १, मध, २४, २५ना पर्यायाथी तथा मानिनिमाधिज्ञान, श्रुतज्ञान, અવધિજ્ઞાન, ત્રણ અજ્ઞાને અને ત્રણ દર્શના પર્યાયથી ષટસ્થાન પતિત થાય છે. અર્થાત્ એક જઘન્ય અવગાહનાવાળા અસુરકુમાર બીજા જઘન્ય અવગા. હનાવાળા અસુરકુમારથી અનન્ત ભાગહીન, અસંખ્યાત ભાગહીન, સંખ્યાત ભાગહીન, સંખ્યાત ગુણહીન, અસંખ્યાત ગુણહીન અથવા અનન્ત ગુણહીન બને છે, અગર અધિક હોય તે અનન્તભાગ અધિક, અસંખ્યાતભાગ અધિક, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy