SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.७ असुरकुमाराणां पर्यायनिरूपणम् ६६३ नकास्तेषामित्यर्थः, अमुरकुमाराणां कियन्तः पर्यवाः-पर्यायाः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यावगाहनकानाम् असुरकुमाराणाम् अनन्ताः पर्यवाः पर्यायाः प्रज्ञप्ताः, गोतमस्तत्र कारणं पृच्छति -'से केणटेणं भंते ! एवं वुच्चइ-जहण्णोगाहणगाणं अमुरकुमाराणं अणंता पज्जवा पण्णत्ता' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत्, एवम्-उक्तरीत्या, उच्यते -यत्-जधन्यावगाहनकानाम् असुरकुमाराणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः इति ? भगवान् आह-'गोयमा !' हे गौतम ! जहण्योगाहणए असुरकुमारे जहण्णोगाहणस्स असुरकुमारस्स दवट्टयाए तुल्ले' जयन्यावगाहनकोऽसुरकुमारो जघन्यावगाहनकस्य असुरकुमारस्य द्रव्यार्थतया द्रव्याथिकनयेन तुल्यो भवति 'पएसट्टयाए तुल्ले' प्रदेशार्थतया-प्रदेशापेक्षया, तुल्यो भवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनार्थतया-शरीरोच्छ्रयरूपतया तुल्यो भवति, 'ठिईए चउढाणवडिए' स्थित्याआयुः कर्मानुभवरूपस्थित्यपेक्षया, चतुःस्थानपतितो भवतिः, तथा च स्थित्य भगवान्-हे गौतम ! जघन्य अवगाहना वाले असुरकुमारों के अनन्त पर्याय कहे गए हैं। गौतम-हे भगवन् ! किस हेतु से ऐसा कहाजाता है कि जघन्य अवगाहना वाले असुरकुमारों के अनन्त पर्याय कहे हैं ? भगवान्-हे गौतम ! एक जघन्य अवगाहना वाला असुरकुमार दूसरे जघन्य अवगाहना वाले असुरकुमार से द्रअ की अपेक्षा तुल्य है प्रदेशों की अपेक्षा भी तुल्य है, अवगाहना की अपेक्षा भी तुल्य है, किन्तु स्थिति की अपेक्षा चतुःस्थानपतित होता हैं, अतएव एक जघन्य अवगाहनावाला असुरकुमार दूसरे जघन्य अवगाहना वाले असुरकुमार से स्थिति की अपेक्षा अगर हीन हो तो શ્રી ભગવાન ગૌતમ! જઘન્ય અવગાહના વાળ અસુરકુમારના અનન્ત પર્યાય કહેલા છે. શ્રી ગૌતમસ્વામી ! કયા હેતુથી એમ કહેવાય છે કે જઘન્ય અવગાહના વાળા અસુરકુમારના અનન્ત પર્યાય કહ્યા છે? શ્રી ભગવાન–હે ગૌતમ ! એક જઘન્ય અવગાહનાવાળા અસુરકુમાર બીજા જઘન્ય અવગાહનાવાળા અસુરકુમારથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે, પ્રદેશની અપેક્ષાએ પણ તુલ્ય છે, અવગાહનાની અપેક્ષાએ પણ તુલ્ય છે. કિન્તુ સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે, તેથી જ એક જઘન્ય અવગાહનાવાળા અસુરકુમાર બીજા જઘન્ય અવગાહનાવાળા અસુરકુમારથી સ્થિતિની અપેક્ષાએ અગર હીન હોય તે અસંખ્યાત ભાગહીન, સંખ્યાતભાગ હીન સંખ્યાત ગુણહીન શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy