SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ प्रमयबोधिनी टीका पद५ सू. ६ नैरयिकाणां पर्यायनिरूपणम् ६३१ कोऽपि, अजघन्यानुत्कृष्ट चक्षुर्दर्शनिकोऽपि एवञ्चैव नवरं स्वस्थाने षट्स्थानपतितः, एवम् अचक्षुर्दर्शनिकोऽपि अवधिदर्शनिकोऽपि ॥ ६ ॥ टीका- पूर्व सामान्येन नैरयिकादीनां प्रत्येकं पर्यायानन्त्यं प्ररूपितं, सम्प्रति तेषामेव नैरयिकादीनां जघन्योत्कृष्टाद्यवगाहनाद्यधिकृत्य प्रत्येकं पर्यायाग्रं प्ररूपयितुमाह- 'जहण्णोगाहणाणं भंते ! नेरइयाणं केवइया पज्जवा पण्णता?' गौतमः पृच्छति - हे भदन्त ! जगन्यावगाहनकानां जघन्यम् अवगाहनम् - शरीरोच्छ्रयो येषां ते जघन्यावगाहन कास्तेषामित्यर्थः, नैरयिकाणां कियन्तः पर्यवाः पर्यायाः प्रज्ञप्ताः ? भगवानाह - 'गोयमा !' हे गौतम ! ' अणंता पज्जवा पण्णत्ता' जघन्यावगाहनकानां नैरयिकाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र कारणं पृच्छति - 'सेकेणट्टेणं भंते ! एवं बुच्चइ जहण्णोगाहणगाणं नेरइयाणं विशेष यह कि स्वस्थान में षट् स्थानपतित है ( एवं अचक्खुदंसणी वि ओहिदंसणी वि) इसी प्रकार अचक्षुदर्शनी भी अवधिदर्शनी भी । टीकार्थ- पूर्व में सामान्य रूप से नारक आदि जीवों के पर्यायों की अनन्तता का विचार किया गया था, अब उन्हीं की जघन्य उत्कृष्ट तथा अजघन्य - अनुत्कृष्ट अवगाहना आदि के आधार से पर्याय के परिमाण का विचार किया जाता है गौतम स्वामी प्रश्न करते हैं-भगवन् ! जिननारकों की अवगहना जघन्य है उनके कितने पर्याय प्ररूपित किए गए हैं ? भगवान् उत्तर देते हैं - हे गौतम ! जघन्य अवगाहना वाले नारकों के अनन्त पर्याय कहे गए हैं। गौतमस्लामी कारण पूछते हैं प्रभो! किस हेतु से ऐसा कहा जाता है कि जघन्य अवगाहना वाले नारकों के अनन्तपर्याय कहे गए हैं ? भगवान् ो } स्वस्थानमां षट्स्थान पतित छे ( एवं अचक्खुदंसणी वि ओहिदंसणी वि) એ રીતે અચક્ષુદની પણ અવિધ દની પણ ટીકા-પૂમાં સામાન્ય રૂપથી નારક આદિ જીવાના પર્યાયાની અન તતા ના વિચાર કર્યાં છે, હવે તેમની જઘન્ય, ઉત્કૃષ્ટ, તથા અજઘન્ય-અનુ ત્કૃષ્ટ અવગાહના આદિના આધારથી પર્યાયાના પરિમાણુના વિચાર કરાય છે. શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્ ! જે નારકેાની અવગાહના જઘન્ય છે, તેમના કેટલા પર્યાંય પ્રરૂપિત કરાયેલા છે? શ્રીભગવાન્ ઉત્તર આપે છે-હે ગૌતમ ! જઘન્ય અવગાહનાવાળા નારકાના અનન્ત પર્યાય કહ્યા છે? શ્રીગૌતમસ્વામી કારણ પૂછે છે—હું પ્રભા ! કયા હેતુથી એમ કહેવાય છે કે શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy