SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३. गतिद्वारमाश्रित्याल्पबहुत्वम् तिर्यग्योनिकीनाम् मनुष्याणां मानुषीणाम् , देवानां देवीनां सिद्धानां च अष्टानाम् गत्यनुपातेन समासेन कतरे कतरेभ्यः अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः मानुष्यः, मनुष्याः असंख्येयगुणाः, नैरयिकाः असंख्येयगुणाः; तिर्यग्योनिन्यः असंख्येयगुणाः, देवाः असंख्येयगुणाः, देव्यः संख्येयगुणाः, सिद्धा अनन्तगुणाः, तिर्यग्योनिका अनन्तगुणाः। द्वारम् ।।सू ० ३॥ टीका-दिग्द्वारं प्रथमं प्ररूप्य अथ उत्पत्तिरूपगतिद्वारमाह-एएसि णं भंते ! नेरइयाणं' गौतमः ! पृच्छति-हे भदन्त ! एतेषां खलु पूर्वप्रतिपादितानां नैरयिकानां 'तिरिक्खजोणियाणं' तिर्यग्योनिकानाम् , 'मणुस्साणं' मनुष्याणाम् 'देवाणं' देवानाम् 'सिद्धाण य पंच' सिद्धानाञ्चति पश्चानाम् 'गइ अणुवाएणं' गत्यनुपातेन-उत्पत्यनुसारेण उत्पत्त्यपेक्षयेत्यर्थः, 'समासेणं' समासेन-संक्षेपेण 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा बहुया वा. तुल्ला वा, विसेसाहिया वा' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् हिया वा) या विशेषाधिक हैं ? (गोयमा) हे गौतम ! (सव्यत्योवाओ) सब से कम (मणुस्सीओ) मनुष्यनी हैं (मणुस्सा असंखेज्जगुणा) मनुष्य असंख्यातगुणा हैं (नेरइया असंखेज्जगुणा) नैरयिक असंख्यातगुणा हैं (तिरिक्खजोणिणीओ) तिर्यचनियां (असंखेज्जगुणाओ) असंख्यात गुणी हैं (देवा असंखेज्जगुणा) देव असंख्यातगुणा हैं (देवीओं संखे. ज्जगुणामओ) देवियां संख्यातगुणी हैं (सिद्धा अणंतगुणा) सिद्ध अनन्त गुणा हैं (तिरिक्खजोणिया) तिर्यग्योनिक (अणंतगुणा) अनन्तगुणा हैं (दारं २) दूसरा गतिद्वार समाप्त । टीकार्थ-प्रथम दिशाद्वार की प्ररूपणा करने के अनन्तर अब गति रूप द्वार की प्ररूपणा की जाती है___ श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन पूर्व कथित A२॥ तुल्य छ (बिसेसाहिया वा) 41२ विशेषाधि४ छ ? (गोयमा) गौतम (सव्वत्योवाओ) पाथी २५६५ (मणुरसीओ) भानुषियोछे (मणुस्सा असंखेज्ज गुणा) मनुष्य असण्यात गुण छ (नेरइया असंखेज्ज गुणा) नै२यि४ राज्यात ॥छ (तिरिक्खजोणिणीओ) तिय ययानिया (असंखेज्ज गुणाओ) मसण्यात jी छ (देवा असंखेज्जगुणा) व मसण्यात गुहा छ (देवीओ संखेज्ज गुणाओ) हेविय सध्यात jी छ (सिद्धा आणतगुणा) सिद्ध मनन्त मा छ (दारं) यीशु गति द्वार समाप्त ટીકાથ–પ્રથમ દિશા દ્વારની પ્રરૂપણા કર્યા પછી હવે બીજા ગતિ રૂપ દ્વારની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્ ! આ પૂર્વ કથિત નારકે, प्र० ७ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy