SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ६०० प्रज्ञापनासूत्रे संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा, अनन्तगुण हीनो वा, अनन्तभागाभ्यधिको वा, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा भवति इत्याशयः, गौतमः पृच्छति-'वणस्सइकाइयाणं पुच्छा' वनस्पतिकायिकायिकानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' वनस्पतिकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र कारणं पृच्छति-'से केणटेणं भंते ! एवं बुच्चई' हे भदन्त ! तत् अथ केनार्थेन-कथं तावत् , एवमुक्तरीत्या, उच्यते - वणस्सइकाइयाणं अणंता पज्जवा पण्णत्ता ?' बनस्पतिकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः इति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'वणस्सइकाइए वणस्सइकाइयस्स दव्वट्ठयाए तुल्ले' वनस्पतिकायिको वनस्पतिकायिकान्तरस्य द्रव्यार्थतया-द्रव्यार्थिक नयेन, तुल्यो भवति 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन, असंख्यात गुण होन या अनन्तगुण हीन होता है और जो अधिक है वह इसी प्रकार अधिक होता है । इस कारण वायुकायिकों के अनन्त पर्याय हैं। गौतम-भगवन् ! वनस्पतिकायिकों के कितने पर्याय हैं ? भगवान्-गौतम ! अनन्त पर्याय हैं। गौतम-भगवन् ! किस हेतु से वनस्पतिकायिकों के अनन्त पर्याय कहे गए हैं। भगवान्-हे गौतम ! एक वनस्पतिकायिक दूसरे वनस्पतिका. यिक से द्रव्य की दृष्टि से तुल्य है, प्रदेशों की दृष्टि से भी तुल्य है, मगर शरीर की ऊंचाई रूप अवगाहना की दृष्टि से चतु:स्थानભાગહીન સંખ્યાતગુણ હીન, અસંખ્યાતગુણ હીન, અગર અનન્ત ગુણહીન થાય છે અને જે અધિક છે તે આજ રીતે અધિક થાય છે. એ કારણે વાયુકાચિકેના અનન્તપર્યાય છે. શ્રી ગૌતમસ્વામી–ભગવદ્ ! વનસ્પતિકાચિકેના કેટલા પર્યાય છે? શ્રી ભગવાન-ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમરવામ–ભગવદ્ ક્યા હેતુથી વનસ્પતિકાચિકેના અનન્ત પર્યાય ४९सा छ ? શ્રી ભગવાન ગૌતમ ! એક વનસ્પતિકાચિક બીજા વનસ્પતિકાયિકથી દ્રવ્યની દષ્ટિએ તુલ્ય છે, પ્રદેશની દષ્ટિએ પણ તુલ્ય છે, પણ શરીરની ઊંચાઈ રૂપ અવગાહનાની દષ્ટિએ ચતુઃસ્થાન પતિત થાય છે, અર્થાત્ કઇ કેઈની અપે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy