SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५९८ प्रज्ञापनासूत्रे ज्ञानाचक्षुर्दर्शन पर्यवैःरेकस्तेजः कायिकस्तेजः कायिकान्तरापेक्षया अनन्तभागहीनो वा, असंख्येयभागहीनो वा, संख्येगमागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा भवति इत्यर्थः, गौतमः पृच्छति'वाउकाइयाणं पुच्छा ?' वायुकायिकानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् उत्तरयति-'गोयमा!' हे गौतम ! 'वाउकाइयाणं अणंता पज्जवा पण्णत्ता' वायुकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र कारणं पृच्छति-'से केणटेणं भंते ! एवं बुच्चइ' हे भदन्त ! तत् केनार्थेन-कथं तावत् , एवमुच्यते 'वाउकाइयाणं अणंता पज्जवा पण्णत्ता ?' वायुकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः इति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'वाउकाइए वाउकाइयस्स दवट्ठयाए तुल्ले' वायुकायिको वायुकायिकान्तरस्य द्रव्यार्थतया तुल्यो भवति 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउहाणवडिए' अवगाहनार्थतया शरीरोच्छ्यार्थतया वायुकायिकः चतुःस्थानपतितो भागहीन, संख्यातभाग हीन, संख्यातगुण हीन, असंख्यातगुण हीन या अनन्तगुण हीन होता है । इसका कारण तेजस्कायिकों के पर्याय अनन्त कहे गए हैं। गौतम-भगवन् ! वायुकायिकों के पर्याय कितने कहे हैं। भगवान्-गौतम ! अनन्त पर्याय कहे हैं । गौतम-भगवन् ! किस हेतु से ऐसा कहा जाता है कि वायुकायिकों के अनन्त पर्याय कहे हैं? __ भगवान्-हे गौतम ! एक वायुकायिक दूसरे वायुकायिक की अपेक्षा द्रव्य की अपेक्षा से तुल्य है और प्रदेशों की अपेक्षा से भी तुल्य होता है, मगर अवगाहना की अपेक्षा उनमें तुल्यता नहीं होती । एक वायुकायिक दूसरे वायुकायिक से चतुःस्थानपतित हीन સંખ્યાત ગુણહીન, અસંખ્યાત ગુણહીન અગર અનન્ત ગુણ હીન થાય છે. એ કારણે તેજસ્કાયિકોના પર્યાય અનન્ત કહેલા છે. શ્રી ગૌતમસ્વામી ભગવન્! વાયુકાચિકેના પર્યાય કેટલા કહા છે? શ્રી ભગવાન-ગૌતમ ! અનન્ત પર્યાય કહ્યા છે. શ્રી ગૌતમસ્વામી-ભગવદ્ ક્યા હેતુથી એવું કહેવાય છે કે વાયુકાયિકના અનન્ત પર્યાય કહ્યા છે? શ્રી ભગવાન-ગૌતમ ! એક વાયુકાયિક બીજા વાયુકાયિકની અપેક્ષાએ તુલ્ય છે અને પ્રદેશની અપેક્ષાએ પણ તુલ્ય બને છે. પણ અવગાહનાની અપેક્ષાએ તેમનામાં તુલ્યતા દેતી નથી. એક વાયુકાયિક બીજા વાયુકાયિકથી ચતુઃસ્થાન પતિત હીન અગર અધિક બને છે. અગર હીન છે તે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy