________________
प्रबोधिनी टीका पद ५ सु.०४ पृथ्वीकायिकादीनां पर्यायनिरूपणम्
५९५
पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र ! हेतुं पृच्छति - ' से केणद्वेणं भंते ! एवं बुच्चइआउकाइयाणं अनंता पज्जवा पण्णत्ता ?" हे भदन्त ! तत्-अथ केनार्थेन - कथं तावत्, एवमुच्यते - अष्कायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः १ इति, भगवान् हेतुं प्रतिपादयति- 'गोयमा !' हे गौतम ! 'आउकाइए आउकाइयस्स दव्वया तुल्ले' एकः अष्कायिकः अन्यस्य अष्कायिकस्य द्रव्यार्थतया - द्रव्यार्थिकनयेन तुल्यो भवति, 'पएसइयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाह
याए चउद्वाणवडिए' अवगाहनार्थतया चतुः स्थानपतितो भवति तथा चैकोऽकायिकः अष्कायिकान्तरापेक्षया असंख्येयभागहीनो वा संख्येयभागहीनो वा संख्येयगुणाभ्यधिको वा असंख्येयगुणाभ्यधिको वा भवतीत्याशयः, 'oिre farmaise' स्थित्या स्थित्यपेक्षया एकोऽष्कायिकः अष्कायिकान्तरापेक्षया त्रिस्थानपतितो भवति, तथा चाष्कायिकः अष्कायिकान्तरापेक्षया असंख्येयभागहीनो वा संख्येयभागहीनो बा, संख्येयगुणहीनो वा भवति, असंख्येयभागाभ्यधिको वा संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा भवतीति भावः, किन्तु - ' वण्णगंधरसफास मइ अण्णाण सुयअण्णाण अचक्खुहेतु से ऐसा कहा जाता है कि अप्कायिकों के अनन्त पर्याय हैं ? भगवान् हेतु का प्रतिपादन करते हैं- हे गौतम ! एक अप्कायिक दूसरे अष्कायिक से द्रव्य की दृष्टि से तुल्य है और प्रदेशों की दृष्टि से भी तुल्य है । किन्तु अवगाहना की दृष्टि से चतुःस्थानपतित है । एक अकायिक दूसरे अष्कायिक से अवगाहना में असंख्यात भाग हीन होता है या संख्यात भाग हीन होता है, संख्यातगुणा अधिक होता है अथवा असंख्यातगुणा अधिक होता है। स्थिति की अपेक्षा से एक अप्कायिक दूसरे अष्कायिक से त्रिस्थानपतित होता है, अर्थात् असंख्यात भाग हीन, संख्यात भाग हीन या संख्यातगुण हीन होता है अथवा असंख्यात भाग अधिक, संख्यात भाग अधिक
શ્રી ભગવાન્ હેતુનું પ્રતિપાદન કરે છે—ગૌતમ ! એક અાયિક ખીજા અષ્ઠાયિકથી દ્રવ્યની દૃષ્ટિએ તુલ્ય છે અને પ્રદેશેાની દૃષ્ટિએ પણ તુલ્ય છે. કિન્તુ અવગાહનાની દૃષ્ટિએ ચતુઃસ્થાન પતિત છે. એક અકાયિક ખીજા અષ્ઠાયિકથી અસંખ્યાત ભાગહીન થાય છે અગર સંખ્યાત ભાગહીન થાય છે. સંખ્યાતગુણા અધિક થાય છે અથવા અસંખ્યાતગુણા અધિક થાય છે. સ્થિતિની અપેક્ષાએ એક અષ્ઠાયિક ખીજા અષ્ઠાયિકથી ત્રિસ્થાન પતિત થાય છે, અર્થાત્ અસખ્યાત ભાગહીન, સખ્યાતભાગ હીન અગર સંખ્યાતગુણુઢીન થાય છે. અથવા અસંખ્યાતભાગ અધિક, સ ́ખ્યાતભાગ અધિક અગર સ`ખ્યાતગુણ અધિક
શ્રી પ્રજ્ઞાપના સૂત્ર :૨